SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ श्रीमच्चन्द्रप्रज्ञप्तिसूत्रं :: प्रा० 10 प्रा० 22 ] [ 291 जोएइ 4 // सूत्रं 66 // ता एएसिं णं पंचराहं संवच्छराणं पढमं पुराणमासिणिं चंदे केणं णक्खत्तेणं जोएइ ? ता धणिट्ठाहि, धणिट्ठाणं तिरिण मुहुत्ता एगूणवीसं च बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता पराणट्ठी चुरिणयाभागा सेसा 1 / तं समयं च णं सूरिए केणं णक्खत्तेणं जोएइ ? ता पुवाफगुणीहि, ता पुवाफग्गुणीणं अट्ठावीसं मुहुत्ता अट्टतीसं च बावट्ठीभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता दुबत्तीसं चुरिणया भागा सेसा 2 / ता एएसिं णं पंचराहं संवच्छराणं दोच्चं पुराणमासिणि चंदे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं पोट्टवयाहिं, उत्तराणं पोट्टवयाणं सत्तावीसं मुहुत्ता, चोइस य बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता चउसट्ठी चुरिणया भागा सेसा 3 / तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ? ता उत्तराहिं फग्गुणीहिं, उत्तराफग्गुणीणं सत्त मुहुत्ता तेत्तीसं च बावट्ठीभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा चित्ता एकतीसं चुरिणया भागा सेसा 4 / ता एएसि | पंचराहं संवच्छराणं तच्चं पुराणमासिणिं चंदे केणं णक्खत्तेणं जोएइ ?, ता अस्सीणीहिं, अस्सीणीणं एकवीसं मुहुत्ता णव य बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्ठिहा चित्ता तेवट्ठी चुरिणयाभागा सेसा 5 / तं समयं च णं सूरिए केण णक्खत्तेणं जोएइ ?, ता चित्ताहिं, चित्ताणं एको मुहत्तो, अट्ठावीसं च. बावट्ठीभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता तीसं चुरिणया भागा सेसा 6 / ता एएसिं णं पंचराहं संवच्छराण दुवालसमं पुराणमासिणि चंदे केणं णक्खत्तेणं जोएइ ?, ता उत्तरासाढाहिं, उत्तराणं च श्रासाढाणं छव्वीसं मुहुत्ता छव्वीसं च बावट्टि भागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता चउप्पराणं चुरिणया भागा सेसा 7 / तं समयं च णं सूरिया केणं णखत्तेणं जोएइ ?, ता पुणबसुणा, पुणव्वसुस्स सोलसमुहुत्ता, अट्ठय बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्ठिहा छित्ता वीसं चुरिणया भागा सेसा 8 | ता एएसिं णं पंचराहं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy