________________ ताण जोएइ ताते गाय जोएइ ? ता जति सवच्छाणं दोच्च पदम पुराणमा 288 [ श्रीमदागमसुधासिन्धुः सप्तमो विभागः बावढि अमावासायो पराणत्तायो 1 / ता एएसि णं पंचराहं संवच्छराणं पढमं पुराणमासिणिं चंदे कंसि देसंसि जोयं जोएइ ? ता जंसि णं देसंसि चंदे चरिमं बावढि पुराणमासिणिं जोएइ तायो णं पुराणमासिणिट्ठाणाए मंडलं चउवीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावित्ता एत्थ णं चंदे पढमं पुराणमासिणिं जोएइ 2 / ता एएसि णं पंचराहं संवच्छराणं दोच्चं पुराणमासिणिं चंदे कसि देसंसि जोयं जोएइ ? ता जंसि णं देसंसि चंदे पढमं पुराणमासिणिं जोएइ ताते णं पुराणमासिणिटाणाए मंडलं चउव्वीसेणं सए णं छेत्ता, दुत्तीसं भागे उवाइणावित्ता, एत्थ णं से चंदे दोच्चं पुराणमासिणिं जोएइ 3 / ता एसि णं पंचराहं संवच्छराणं तच्चं पुराणमासिणिं चंदे कंसि देसंसि जोयं जोएइ ? ता जंसि णं देसंसि चंदे दोच्चं पुराणमासिणि जोएइ ताते णं पुराणमासिणिट्टाणाते मंडलं चउब्बीसेणं सएणं छेत्ता दुत्तीसं भागे उवाइणावित्ता, एत्थ णं से चंदे तच्चं पुराणमासिणि जोएइ 4 / ता एएसि णं पंचराहं संवच्छराणं दुवालसमं. पुराणमासिणि चंदे कसि देसंसि जोएइ ? ता जंसि देसंसि चंदे तच्चं पुराणमासिणिं जोएइ ताते णं पुराणमासिणिट्ठाणाते मंडलं चउव्वीसेणं सएणं छेत्ता दोरिण अट्ठासीए भागसए उपाइणावित्ता एत्थ णं से चंदे दुवालसमं पुराणमासिणि जोएइ 5 / एवं खलु एएणं उवाएणं ताते ताते पुगणमासिणिट्ठाणाते मंडलं चउव्वीसेणं सएणं छेत्ता दुवतीसं भागे उवाइणावित्ता तंसि तंसि देसंसि तं तं पुराणमासिणिं चंदे जोएइ 6 ।ता एएसि णं पंचराहं संवच्छराणं चरमं बावट्टि पुराणमासिणि चंदे कसि देसंसि जोएइ ?, ता जंबुद्दीवस्स णं दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउव्वीसेणं मएणं छेत्ता दाहिणिल्लंसि चउभागमंडलंसि सत्तावीसं चउभागे उवाइणावित्ता अट्ठावीसइ भागं वीसहा छेत्ता अट्ठारसभागे उवाइणावित्ता तिहिं भागेहिं दोहि य कलाहि- पचत्थिमिल्लं चउभागमंडलं असंपत्ते एस्थ णं चंदे चरिमं बावडिं पुराणमासिणि