________________ श्रीमच्चन्द्रप्रज्ञप्तिसूत्रं :: प्रा० 1 :: प्रा० प्रा० 8 ] [ 231 राई तहेव (तया णं अट्ठारसमुहुत्ते दिवसे भवइ चरहिं एगट्ठिभागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता राई भाइ चाहिं एगट्ठिभागमुहुत्तेहिं अहिया) 7 / एवं खलु पएणं उवाएणं निक्खममाणे सूरिए तयाणंतरायो मंडलायो तयाणंतरं मंडलं उवसंकममाणे 2 पंच 2 जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुद्धिं अभिवड्ढमाणे 2 अट्ठारस 2 जोय. णाइं परिरयबुढि अभिवड्ढे माणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ 8 / ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं एगट्ठिभागा जोयणस्स बाहल्लेणं एगं च जोयणसयसहस्सं छच्चसद्धे जोयणसते यायामविक्खंभेणं, तिरिण जोयएसयसहस्साई अटारससहस्साई तिरिए य एण्णरमुत्तरे जोयासते परिक्खेवेणं, तया णं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहरणए दुवालसमुहुत्ते दिवसे भवइ 1 / एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे 10 / से पविसमाणे सूरिए दोच्चं छम्मासं श्रयमाणे पढमंप्ति अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ 11 / ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अंडयालीसं एगट्ठिभागा जोयणस्स बाहल्लेणं, एगं जोयणसयसहस्सं छच चउप्पराणे जोयणसयाई छव्वीसं च एगट्ठिभागा जोयणस्स पायामविक्खंभेणं, तिरिण जोयणसयसहस्लाइं अट्ठारमसहस्साई दोरिण य सत्ताणउए जोयणसयाइं परिक्खेवेणं पराणत्ते तता णं राईदियं तहेव, (तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए) 12 / से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उबसंकमित्ता चारं चरइ 13 / ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं एगट्ठिभागा जोयणस्स बाहल्लेणं, एगं जोयण