________________ श्रीमञ्चन्द्रप्रज्ञप्तिमूत्रं :: प्रा० 1 : प्रा० प्रा० 6 ] [ 227 जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो जोयणाई अडयालीसं च एगद्विभागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता 2 चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहि अहिया 4 / से णिक्खममाणे सूरिए दोच्चंसि अहोरसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ 5 / ता जया णं सूरिए अभितरं तच्चं मंडलं उपसंकमित्ता चारं चरइ तया णं पंच जोयणाई पणतीसं च एगद्विभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भाइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ चउहि एगद्विभागमुहुत्तेहिं अहिया 6 / एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तयाणंतरायो मंडलायो तयाणंतरं मंडलं संकममाणे 2 दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राई दिएहिं विकंपमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ 7 / ता जया णं सूरिए सव्वन्भंतरायो मंडलायो सव्ववाहिरं मंडलं उवसंकमित्ता चार चरइ तया णं सबभंतरं मंडलं पणिहाय एगेणं तेसीएणं राइदियसएणं पंचदसुत्तरजोयणसए विकंपइत्ता चारं चरइ तया णं उत्तमकटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहराणए दुवालसमुहुत्ते दिवसे भवइ 8 / एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे 1 / से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ 10 / ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो जोयणाई अडयालीसं च एगढिमागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राई भवइ, दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए 11 / से पवि