________________ दियं तह, एवं सब्ववाहिरदिवसे भवर, जाहार तया णं उत्तमक श्रीमच्चन्द्रप्रज्ञप्तिस्त्र :: प्राभृतं 1 : प्रा० प्रा० 5 ] [ 225 एवं चोत्तीसेऽवि 2. पणतीसे वि एवं चेव भाणियव्वं 3, 4 / तत्थ णं जे ते एवमाहंसु-ता अवड्ड दीवं वा समुद्दवा योगाहित्ता सूरिए चार चरइ ते एवमाहंसु-जया णं सूरिए सवभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अवट्ट जंबुद्दीवं दीवं योगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई भवइ, एवं सम्बबाहिरेवि, णवरं अवड्ढ लवणसमुह तया णं राई दियं तहेव 4, 5 / तत्थ णं जे ते एवमाहंसु-ता णो किंचि दीवं वा समुह. वा योगाहित्ता सूरिए चारं चरइ, ते एवमाहंसु-ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं णो किंचि दीवं वा समुह वा योगाहित्ता सूरिए चारं चरइ तया ण उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, तहेव एवं सव्ववाहिरए मंडले, णवरं णो किंचि लवणसमुद्द योगाहित्ता चारं चरइ, राइं दियं तहेव, एगे एवमाहंसु 5, 6 // सूत्रं 16 // वयं पुण एवं वयामो ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवं दीवं असीतं जोयणसयं श्रोगाहित्ता चारं चरइ, तया णं उत्तमकट्टपत्ते उकोसए श्रद्वारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई भवइ 1 / एवं सव्वबाहिरेवि, (ता जया णं सूरिए सब्बबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं) णवरं लवणसमुद्द तिगिण तीसे जोयणसते श्रोगाहित्ता चारं चरइ, तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहराणए दुवालसमुहुत्ते दिवसे भवइ, गाथाश्रो भाणितब्वायो 2 ॥सूत्रं 17 // पढमस्स पंचमं पाहुडपाहुडं / इति प्रथमप्राभते पञ्चमं प्राभूतमामृतम् // 1-5 //