SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीमच्चंद्रप्रज्ञप्तिसूत्र : प्रा० 1: प्रा० प्रा० 4] / 123 मराणस्स अंतरं कटु चारं चरंति, तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहराणए दुवालसमुहुत्ते दिवसे भवइ 10 / एसणं पढमे छम्मासे / एस णं पढमस्स छम्मासस्स पजवसाणे 11 / ते पविसमाणा सूरिया दोच्च छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति 12 / ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उपसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च उप्पराणे जोयणसते छत्ती(व्वी)सं च एगट्ठिभागे जोयणस्स अराणमराणस्स अंतरं कटु चारं चरंति तया णं अट्ठारसमुहुत्ता राई भवई दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहि श्रहिए 13 / ते पविसमाणा सूरिया दोच्चंसि अहोरत्तैसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति 14 / ता जया णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसते बावगणं च एगट्ठिभागे जोयणस्स अराणमराणस्स अंतरं कटु चारं चरंति तया णं अट्ठारसमुहुत्ता राई भवइ चाहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहत्ते दिवसे भवइ चउहि एगट्ठिभागमुहुत्तेहिं अहिए 15 / एवं खलु एएणं उवाएणं पविसमाणा एते दुवे सूरिया तयाणंतरात्रो मंडलायो तयाणंतरं मंडलं संकममाणा 2 पंच जोयणाइं पणतीसे च एगट्ठिभागे जोयणस्स एगमेगे मंडले थराणमराणस्स अंतरं निव्वड्ढे माणा 2 सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति 16 / ता जया णं एते दुवे सूरिया सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणति जोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमगणस्स अंतरं कटु चारं चरंति, तया णं उत्तमकट्टपते उकोसए अट्ठारसमुहुत्ते दिवसे भवड, जहरिणया दुवालसमुहुत्ता राई भवइ 17 / एस णं दोच्चे छम्माये, एस | दोबस्स छम्मासस्स पज
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy