________________ श्रीमचंद्रप्रज्ञप्तिसूत्र : प्रा० 1 : प्रा० प्रा० 4 ] 221 / चेव चिण्णाई पडिचरइ 8 / ता निक्खममाणा खलु एते दुवे सूरिया णो अराणमराणस्स चिराणं पडिचरंति 1 / पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स तंजहा-चिराणं पडिचरंति, सयमेगं चोत्तालं, गाहायो 10 // सू० 14 // तइयं पाहुडपाहुडं समत्तं // // इति प्रथमप्राभृते तृतीयं प्राभूतप्राभृतम् // 1-3 / / // अथ प्रथमप्राभृते चतुर्थ प्राभूतप्राभृतम् // ता कंवइयं एए दुवे सूरिया अराणमराणस्स अंतरं कटु चारं चरंति अाहितेति वएजा ? तत्थ खलु इमायो छ पडिवत्तीयो पराणत्तायो, तंजहातत्थ एगे एवमाहंसु-ता एगं जोयणसहस्स एगं च तेत्तीसं जोयणसयं, अराणमराणस्स अंतरं कटु सूरिया चारं वरंति अाहितेति वदेजा, एगे एवमाहंसु 1 / एगे पुण एवमाहंसु-ता एगंजोयणसहस्सं एगं चउतीसं जोयणसयं अरणमराणस्स अंतरं कटु सूरिया चारं चरति श्राहितेति वदेजा, एगे एवमाहंसु 2 / एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणतीस जोयणसयं अराणमण्णस्स अंतरं कटु सूरिया चारं चरंति श्राहितेति वदेजा, एगे एवमाहंसु 3 / एगे पुण एवमाहंसु-ता एगं दीवं एगं समुद्द अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति अाहितेति वदेजा एगे एवमाहंसु 4 / एगे पुण एवमाहंसु-तादो दीवे दो समुद्दे अराणमराणस्स अंतरं कटु सूरिया चारं चरंति पाहितेति वदेजा, एगे एवमाहंसु 5 / एगे पुण एवमाहंसुता तिरिण दीवे तिरािण समुद्दे अरणमण्णस्स अंतरं कट्टु सूरिया चारं चरंति श्राहितेति वदेजा, एगे एवमाहंसु 6, 1 / एयं पुण एवं वयामोता पंच पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अराणमराणस्स अंतरं अभिवड्ढे माणा वा निवड्ढे माणा वा सूरिया चारं चरंति श्राहितेति वदेजा 2 / तत्थ गां को हेऊ. अाहितेति वएजा ?