________________ 200 ) / श्रीमदागमसुधासिन्धुः / सप्तमो विभागः पुणवसू सत्त राइंदियाई पुस्सो एगं राइंदिग्रं णेइ, तया णं चउव्वीसंगुलपोरिसीए छायाए सूरिए अणुपरिट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्टाई चत्तारि पयाई पोरिसी भवइ 6 / हेमंताणं भंते ! तच्चं मासं कति णक्खत्ता ति ?, गोत्रमा ! तिरिणपुस्सो असिलेसा महा, पुस्सो चोदस राइंदिअाइं गेइ असिलेसा पराणरस महा एक्कं, तया णं वीसंगुलपोरिसीए छायाए सूरिए अणुपरिघट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिरिण पयाइं अटुंगुलाई पोरिसी भवइ 7 / हेमंताणं भंते ! चउत्थं मासं कति णक्वत्ता णेंति?, गोत्रमा ! तिरिण णक्खत्ता णेंति, तंजहा-महा पुव्वाफग्गुणी उत्तरफग्गुणी, महा चउद्दस राइंदिश्राइं णेइ, पुव्वाफग्गुणी परणरस राइदिवाई ोइ, उत्तराफग्गुणी एगं राइंदिरं णेइ, तया णं सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिरिण पयाइं चत्तारि अंगुलाई पोरिसी भवइ = / गिम्हाणं भंते ! पढमं मासं कति णक्खत्ता ति ?, गोत्रमा ! तिगिण णक्खत्ता णेति-उत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी चउद्दस राइंदियाई गेइ, हत्थो पराणरस राइंदियाई णेइ, चित्ता एगं राइंदिग्रं गोइ, तया णं दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहटाई तिरिण पयाई पोरिसी भवइ 1 / गिम्हागं भंते ! दोच्चं मासं कति णक्खत्ता ऐति ?, गोमा ! तिगिण णक्णत्ता ऐति, तंजहा-चित्ता साई विसाहा, चित्ता चउद्दस राइदिवाइं ओइ, साई पराणरस राइंदिग्राइं णेइ, विसाहा एगं राइंदिग्रं णेइ, तया णं अटुंगुलपोरिसीए छायाए सूरिए अणुपरिट्टइ, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि दो पयाइं अट्ठगुलाई पोरिसी भवइ 10 / गिम्हाणं भंते ! तच्चं मासं कति णक्खत्ता यति ?, गोयमा ! चत्तारि णक्खत्ता णेंति,