________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्रं / पञ्चमो वक्षस्कारः ] [ 159 // 1 // एए सामाणियाणं 3 / बत्तीसट्टावीसा बारसट्ठ चउरो सयसहस्सा। पराण चत्तालीसा छच्च सहस्सारे // 1 // श्राणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिरिणः / एए विमाणाणं 4 / इमे जाणविमाणकारी देवा, तंजहा-पालय 1 पुप्फे य 2 सोमणसे 3 सिविच्छे अ 4 णंदियावत्ते 5 / कामगमे 6 पीइगमे 7 मणोरमे 8 विमल 1 सव्वोभद्दे 10 // 1 // 5 / सोहम्मगाणं सणंकुमारगाणं बंभलोअगाणं महासुक्याणं पाणयगाणं इंदाणं सुघोसा घण्टा हरिणेगमेसी पायत्ताणीयाहिबई उत्तरिल्ला णिजाणभूमी दाहिणपुरथिमिल्ले रइकरगपव्वए, ईसाणगाणं माहिंद-लंतग-सहस्सारअच्चुअगाण य इंदाण महाघोसा घण्टा लहुपरकमो पायत्ताणीवाहिवई दक्खिणिल्ले णिजाणमग्गे उत्तरपुरथिमिल्ले रइकरगपव्वए 6 / परिसा णं जहा जीवाभिगमे आयरक्खा सामाणिचउग्गुणा सव्वेसि जाणविमाणा सव्वेसि जोग्रणसयसहस्सविच्छिराणा उच्चत्तेणं सविमाणप्पमाणा महिंदज्या सव्वेसिं जोत्रणसाहस्मिया, सक्वजा मन्दरे समोअरंति जाव पज्जुवासंति 7 // सूत्रं 111 // तेणं कालेणं तेणं समएणं चमरे असुरिन्दे असुरराया चमरचञ्चाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसट्ठीए सामाणिअसाहस्सीहिं तायत्तीसाए तायत्तीसेहिं चाहिं लोगपालेहिं पंचहिं अग्गमहिसीहिं सपरिवाराहि तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चउहिं चउसट्ठीहिं थायरक्खसाहस्सीहिं अराणेहि अजहा सक्के णवरं इमं णाणत्तं-दुमो पायत्ताणीबाहिवई श्रोघस्सरा घण्टा विमाणं पराणासं जोयणसहस्साई महिंदज्झयो पञ्चजोग्रणसयाइं विमाणकारी याभित्रोगियो देवो अवसिट्ठ तं चेव जाव मन्दरे समोसरइ पज्जु. वासईति 1 / तेणं कालेणं तेणं समएणं बली असुरिंदे असुरराया एवमेव णवरं सट्ठी सामाणीसाहस्सीयो चउमुणा पायरक्खा महादुमो पायत्ताणीबाहिबई महायोहस्सरा घराठा सेसं तं चेव परिसायो जहा जीवाभिगमे 2 /