SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: पश्चमो वक्षस्कारः ] [ 157 संपट्ठिया 6 / तयणंतरं च णं बहवे अाभियोगिश्रा देवा य देवीश्रो श्र सहिं सरहिं रूवेहिं जाव णिश्रोगेहिं सक्कं देविंदं देवरायं पुरो अ मग्गयो अ पासयो ग्रहाणुपुब्बीए संपट्ठिया 7 / तयणंतरं च णं बहवे सोहम्मकप्पवासी देवा य देवीयो श्र सम्बिद्धीए जाव दुरूढा सम्माणा मग्गयो अ जाव संपट्ठिया 8 / तए णं से सक्के तेणं पंचाणियपरिक्खित्तेणं जाव महिंदज्झएणं पुरयो पकड्डिजमाणेणं चउरासीए सामाणिय जाव परिवुडे सव्विद्धीए जाव रवेणं सोहम्मस्स कप्पस्स मझमझेणं तं दिव्वं देवद्धिं जाव उवदंसेंमाणे 2 जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ उवागच्छित्ता जोअणसयसाहस्सीएहिं विग्गहेहिं श्रोवयमाणे 2 ताए उकिटाए जाव देवगईए वीईवयमाणे 2 तिरियमसंखिजाणं दीवसमुदाणं मझमज्झेणं जेणेव णंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रइकरगपव्वए तेणेव उवागच्छइ 2 ता एवं जा चेव सूरियाभस्स वत्तव्यया णवरं सकाहिगारो वत्तव्यो जाव तं दिव्वं देविद्धिं जाव दिव्वं जाणविमाणं पडिसाहरमाणे 2 जाव जेणेव भगवयो तित्थयरस्स जम्मणनगरे जेणेव भगवो तित्थयरस्स जम्मणभवणे तेणेव उवागच्छति 2 ता भगवयो तित्थयरस्स जम्मणभवणं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो थायाहिणपयाहिणं करेइ 2 ता भगवो तित्थयरस्स जम्मणभवणस्स उत्तरपुरस्थिमे दिसीभागे चतुरंगुलमसंपत्तं धरणियले तं दिव्वं जाणविमाणं ठवेइ 2 त्ता अट्टहिं अग्गमहिसीहिं दोहिं अणीएहिं गंधव्वाणीएण य गट्टाणीएण य सद्धिं तायो दिव्वायो जाणविमाणाम्रो पुरथिमिल्लेणं तीसोवाणपडिरूवएणं पचोरुहइ 1 / तए णं सक्कस्स देविंदस्त देवरगणो चउरासीइ सामाणिसाहस्सीयो तायो दिव्वायो जाणविमाणायो उत्तरिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति 10 / अवसेसा देवा य देवीयो अ तायो दिव्वाश्रो जाणविमाणायो दाहिणिल्लेणं तिसोवाणपडिरूवएणं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy