________________ श्रीमज्जम्बूद्वीपप्रज्ञात्युपाङ्गसूत्रं : पञ्चमो वक्षस्कारः ] / [ 155 णं दिव्वस्स जाणविमाणस्स तिदिसि तो तिसोवाणपडिरूवगा वाणयो तेसि णं पडिरूवगाणं पुरयो पत्तेयं 2 तोरणा वराणो जाव पडि. रूवा 1, 2 / तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे, से जहा नामए प्रालिंगपुक्खरेइ वा जाव दीविअचम्मेइ वा अणेग-संकु-कीलक-सहस्सवितते श्रावड-पञ्चावड-सेढी-पसेटि-सुत्थित्र-सोवस्थिय-वद्धमाण-पूसमाणव-मच्छंडग-मगरंडग-जारमार(णा अच्छदाममोरा अंडालारामंडा) फुलावली-पउमपत्त-सागर-तरंग-वसंतलय-पउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिं सउज्जोएहिं णाणाविहपंचवराणेहिं मणीहिं उवसोभिए 2, 3 / तेसि णं मणीणं वराणे गंधे फासे अ भाणिब्वे जहा रायप्पसेणइज्जे 4 / तस्स णं भूमिभागस्स बहुमज्झदेसभाए पिच्छाघरमराडवे अणेगखंभसयसगिणविढे वरणो जाव पडिरूवे 5 / तस्स उल्लोए पउमलयभत्तिचित्ते जाव सव्वतवणिजमए जाव पडिरूवे 6 / तस्स णं मराडवस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागसि महं एगा मणिपेढिया अट्ठ जोगणाई यायामविक्खंभेणं चत्तारि जोश्रणाई बाहल्लेणं सव्वमणिमयी वराणो 7 / तीए उवरि महं एगे सीहासणे वगणयो / तस्सुवरि महं एगे विजयदूसे सव्वरयणामए वराणयो 1 / तस्स मज्झदेसभाए एगे वइरामए अंकुसे, एस्थ गां महं एगे कुम्भिक्के मुत्तादामे, से णं अन्नेहिं तदद्धचत्तप्पमाणमित्तेहिं चरहिं अद्धकुम्भिक्केहिं मुत्तादामेहिं सव्वो समंता संपरि. क्खित्ते 10 / ते णं दामा तवणिजलंबूसगा सुवरण-पयरगमण्डिया णाणा-मणिरयण-विविह-हारद्धहारउवसोभिया समुदया ईसिं अरणमराणमसंपत्ता पुवाइएहिं वाएहिं मंदं एइजमाणा 2 जाव निव्वुइकरेणं सद्देणं ते पएसे श्रापूरमाणा 2 जाव अईव उवसोभेमाणा 2 चिट्ठति 11 / तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्थ णं सक्कस्स