________________ श्रीमज्जम्बूद्वीपप्रज्ञप् युपाङ्गसूत्रं : पञ्चमो वक्षस्कारः ] [ 153 महिमं करेमित्तिकटु एवं संपेहेइ 2 ता हरिणेगमेसिं पायत्ताणीयाहिवई देवं सदावेति 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरमहुरयरसद जोयणपरिमंडलं सुघोसं सूसरं घंटं तिक्खुत्तो उल्लालेमाणे 2 महया महया सद्दे णं उग्घोसेमाणे 2 एवं वयाहि-याणवेइ णं भो सक्के देविंदे देवराया गच्छद णं भो सक्के देविंदे देवराया जंबुद्दीवे 2 भगवयो तित्थयरस्स जम्मणमहिमं करित्तए, तं तु भेवि य णं देवाणुप्पिया ! सबिद्धीए सव्वजुईए सव्वबलेणं सव्व. समुदएणं सव्वायरेणं सव्वविभूईए सम्वविभूसाए सव्वसंभमेणं सवणाडएहिं सव्वोवरोहेहिं सव्वपुप्फ-वत्थ-गंधमल्लालंकारविभूसाए सव्वदिव्व-तुडिय-सहसगिणणाएणं महया इदीए जाव रवेणं णित्रय-परिबालसंपरिखुडा सयाइं 2 जाणविमाणवाहणाई दुरूढा समाणा अकालपरिहीणं चेव सकस्स जाव यंतिय पाउब्भवह 4 / तए णं से हरिणेगमेसी देवे पायत्ताणीयाहिबई सक्केणं 3 जाव एवं वुत्ते समाणे हट्टतुट्ठ जाव एवं देवोत्ति पाणाए विणएणं वयणं पडिसुणेइ 2 ता सकस्स 3 अंतित्रायो पडिणिक्खमइ 2 ता जेणेव सभाए सुहम्माए मेघोघर-सिब-गम्भीर-महुरयरसदा जोत्रणपरिमंडला सुघोसा घण्टा तेणेव उवागच्छइ 2 ता तं मेघोघ-रसियगम्भीर-महुरयरसद्द जोपणपरिमण्डलं सुघोसं घंटं तिक्खुत्तो उल्लालेइ 5 / तए णं तीसे मेघोघ-रसित्र-गम्भीर-महुरयरसदाए जोत्रणपरिमंडलाए सुघोसाए घंटाए तिक्खुत्तो उल्लालिबाए समाणीए सोहम्मे कप्पे अरणेहिं एगणेहिं बत्तीसविमाणावाससयसहस्सेहिं अराणाई एगूणाई बत्तीसं घंटासयसहस्साई जमगसमगं कणकणारावं काउं पयत्ताई हुत्था 6 / तए णं सोहम्मे कप्पे पासाय-विमाण-निक्खुडावडिय-सह-समुट्ठिअ-घण्टा-प.सुश्रा-सयसहस्ससंकुले जाए प्रावि होत्था 7 / तए णं तेसिं सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरइपसत्त-णिच-पमत्त-विसय-सुहमुच्छि