SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्गसूत्रं : पञ्चमो वक्षस्कारः ] __ [ 151 तित्थयरस्स जम्मणभवणे तेणेव उवागच्छति 2 ता तित्थयरमायरं सयणिज्जसि णिसीग्राविति णिसीयावित्ता भयवं तित्थयरं माउए पासे बेंति ठवित्ता यागायमाणीयो परिगायमाणीयो चिट्टति ११॥सूत्रं 115 // तेणं कालेणं तेणं समएणं सक्के णाम देविंदे देवराया वजपाणी पुरंदरे सयकऊ सहस्सक्खे मघवं पागसासणे दाहिणद्धलोकाहिवई बत्तीसविमाणा. वास सयसहस्साहिबई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे बालइयमालमउडे नवहेम-चारुचित्त-चंचलकुण्डल-विलिहिज्जमाणगंडे(गल्ले) भासुरबोंदी पलम्बवणमाले महिद्धीए महज्जुईए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मवडिसए विमाणे सभाए सुहम्माए सक्कसि सीहासणंसि से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं चउरासीए सामाणिप्रसाह. स्सीणं तायत्तीसाए तायत्तीसगाणं चउराहं लोगपालाणं अट्ठराहं अग्गमहि. सीणं सपरिवाराणं तिराहं परिसाणं सत्तरहं अणियाणं सत्तराहं अणिग्राहिवईणं चउराहं चउरासीणं पायरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य (अराणेसि बहणं देवाण य देवीण य ाभियोगिउववरणगाणं) अाहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं बाणाईसरसेणावच्चं कारोमणे पाले. माणे महयाहय-णट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घणमुइंग-पडपडहवाइअरवेणं दिव्वाई भोगभोगाइं भुजमाणे विहरइ 1 / तए णं तस्स सकस्स देविंदस्स देवरराणो ग्रासणं चलइ 2 / तए णं से सक्के जाव पासणं चलियं पासइ 2 ता योहिं पउंजइ परंजित्ता भगवं तित्थयरं मोहिणा याभोएइ 2 ता हट्टतुट्ठचित्ते आनंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणाहिए धाराहय-कयंवनीप-सुरभि-कुसुम-चंचुमालइन-ऊसवित्ररोमकचे विअसित्र-वरकमल-नयणवयणे पचलिअ-वरकडग-तुडिअ-केऊरमउडे कुण्डल-हारविरायंतवच्छे पालम्ब-पलम्बमाण-घोलंत-भूसणधरे ससंभमं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy