________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: पञ्चमो वक्षस्कारः ] [ 149 माणीयो परिगायमाणीयो चिट्ठति 3 / तेणं कालेणं तेणं समएणं उत्तरिल्लरुअगवत्थयायो जाप विहरंति, तंजहा-अलंबुसा 1 मिस्सकेसी 2, पुण्डरीश्रा य 3 वारुणी 4 / हासा 5 सत्वप्पभा 6 चेव, सिरि 7 हिरि 8 चेव उत्तरो // 1 // तहेव जाव वंदित्ता भगवथो तित्थयरस्स तित्थयरमाऊए अ उत्तरेणं चामरहत्थगयायो यागायमाणीयो परिगायमाणीयो चिट्ठति 4 / तेणं कालेणं तेणं समएणं विदिसिरुयगवस्थव्वायो चत्तारि दिसाकुमारीमहत्तरियायो जाव विहरंति, तंजहाचित्ता य 1 चित्तकणगा 2 , सतेरा 3 य सोदामिणी 4 / तहेव जाव ण भाइअव्वंतिकटटु भगवयो तित्थयरस्स तित्थयरमाऊए अचउसु विदिसासु दीवियाहत्थगयात्रो अागायमाणीयो परिगायमाणीयो चिट्ठति 5 / तेणं कालेणं तेणं समएणं मज्झिमरुअगवत्थव्वाश्रो चत्तारि दिसाकुमारी महत्तरियाको सएहिं 2 कूडेहिं तहेव जाव विहरंति, तंजहा-रूया रूपासिया, सुरूया रूगावई / तहेव जाव तुम्भाहिं ण भाइयव्वंतिकट्टु भगवयो तित्थयरस्स चउरंगुलवज्ज णाभिणालं कप्पंति कप्पेत्ता वितरगं खणंति खणित्ता विपरगे णाभिं णिहणंति णिहणित्ता रयणाण य वइराण य पुरेति 2 ता हरियालियाए पेढं बंधंति 2 ता तिदिसिं तो कयलीहरए विउव्वंति 6 / तए णं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तो चाउस्सालए विउव्वंति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए तो सीहासणे विउब्वंति, तेसि णं सीहासणागणं अयमेयारूवे वराणावासे पराणत्ते सव्वो वरणगो भाणिश्रव्यो 7 / तए णं तायो रुअगमज्मवस्थव्वाश्रो चत्तारि दिसाकुमारीयो महत्तरायो जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति 2 ता भगवं तित्थयरं करयलसंपुडेणं गिरहंति तित्थयरमायरं च बाहाहिं गिराहंति 2 ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागच्छंति 2