________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्गसूत्रं : चतुर्थो वक्षस्कारः ] [127 ईए उत्तरिल्ले सीधामुहवणे णामं वणे पगणते ?, गोत्रमा ! णीलवंतस्स दक्खिणेणं सीधाए उत्तरेणं पुरथिमलवणसमुदस्स पचत्थिमेणं पुक्खलावइचकवट्टिविजयस्स पुरत्थिमेणं, एत्थ णं सीअामुहवणे णामं वणे पराणत्ते उत्तरदाहिणायए पाईणपडीणविच्छिराणे सोलसजोषणसहस्साई पञ्च य बाणउए जोत्रणसए दोगिण श्र एगणवीसइभाए जोत्रणस्स पायामेणं सीबाए महाणईए अंतेणं दो जोत्रणसहस्साई नव य बावीसे जोअणसए विखंभेणं तयणंतरं च णं मायाए 2 परिहायमाणे 2 णीलवंतवासहरपव्ययंतेणं एगं एगूणवीसइभागं जोषणस्स विक्खंभेणंति, से णं एगाए पउमवरवेइबाए एगेण य वणसराडेणं संपरिक्खित्तं वगणयो सीमामुहवणस्स जाव देवा पासयंति 15 / एवं उत्तरिल्लं पासं समत्तं, विजया भणिया 16 / रायहाणीयो इमायो-खेमा 1 खेमपुरा 2 चेव, रिट्ठा 3 रिट्रपुरा 4 तहा / खग्गी 5 मंजूसा 6 अविश्र, श्रोसही 7 पुंडरीगिणी 8 // 1 // 17 / सोलस विजाहरसेढीयो तावइयायो अभियोगसेदीयो सव्वाश्रो इमायो ईसाणस्स, सव्वेसु विजएसु कच्छवत्तव्वया जाव अट्टो, रायाणो सरिसणामगा विजएसु सोलसराहं वक्खारपव्वयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि 2 बारसरहं गईणं गाहावइ वत्तव्वया जाव उभयो पासिं दोहिं पउमवरवेइग्राहिं वणसण्डेहि श्रवण्णो 18 // सूत्रं 16 // कहि णं भंते ! जम्बुद्दीवे दीवे महाविदेहे वासे सीधाए महाणईए दाहिगिल्ले सीयामुहवणे णामं वणे पराणत्ते ?, एवं जह चेव उत्तरिल्लं सीधामुहवणं तह चेव दाहिणंपि भाणिग्रव्वं, णवरं णिसहस्स वासहरपव्वयस्स उत्तरेणं सीश्राए महाणईए दाहिणेणं पुरथिमलवणसमुदस्स पचत्थिमेणं वच्छस्स विजयस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे महाविदेहे वासे सीपाए महाणईए दाहिणिल्ले सीप्रामुहवणे णामं वणे पन्नत्ते, उत्तरदाहि. णायए तहेव सव्वं णवरं णिसहवासहरपव्वयंतेणं एगमेगूणवीसइभागं