SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 124 ) - ( श्रीमदागमसुधासिन्धुः सप्तमो विभाग भंते ! जम्बुद्दीवे 2 महाविदेहे वासे गाहावइकुडे नाम कुंडे पराणते ?, गोयमा ! सुकच्छविजयस्स पुरथिमेणं महाकच्छस्स विजयस्स पञ्चत्थिमेणं णीलवंतस्त वासहरपब्धयस्स दाहिणिल्ले णितम्बे एत्थ णं जम्बुद्दीवे दीव महाविदेहे वासे गाहावइकुडे णामं कुराडे पराणत्ते, जहेव रोहियंसाकुण्डे तहेव जाव गाहावइदीवे भवणे, तस्स णं गाहावइस्स कुण्डस्स दाहिणिल्लेणं तोरणेण गाहावई महाणई पवूडा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीधे महाणइं समप्पेइ, गाहावई णं महाणई पवहे थ मुहे श्र सव्वत्थ समा पणवीसं जोश्रणसयं विखंभेणं श्रद्धाइजाइं जोत्रणाई उव्वेहेणं उभयो पासिं दोहि थ पउमवरवेइग्राहिं दोहि श्रवणसराडेहिं जाव दुराहवि वराणो इति 2 / कहि णं भंते ! महाविदेहे वासे महाकच्छे णामं विजये पराणत्ते?, गोत्रमा ! णीलवंतस्स वासहरपब्वयस्स दाहिणेणं सीधाए महाणईए उत्तरेणं पम्हकडस्स वक्खारपव्वयस्स पचत्थिमेणं गाहावईए महाणईए पुरस्थिमेणं एत्थ णं महाविदेहे वासे महाकच्छे णाम विजए पराणत्ते, सेसं जहा कच्छविजयस्स जाव महाकच्छे इत्थ देवे महिद्धीए अट्ठो श्र भाणिअब्बो 3 / कहि णं भंते ! महाविदेहे वासे पम्हकूडे णामं वक्खारपबए पराणत्ते ?, गोत्रमा! णीलवंतस्स दक्खिणेणं सीबाए महाणईए उत्तरेणं महाकच्छस्स पुरथिमेणं कच्छावईए पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे पम्हकडे णामं वक्खारपव्वए पराणत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिराणे सेसं जहा चित्तकूडस्स जाव श्रासयंति, पम्हकूडे चत्तारि कूडा पराणत्ता, तंजहा-सिद्धाययणकडे पम्हकूडे महाकच्छकूडे कच्छावइकडे, एवं जाव अट्ठो, पम्हकूडे इत्थ देवे महद्धिए पलियोवमठिईए परिवसइ, से तेण?णं गोयमा ! एवं वुच्चइ 4 / कहि णं भंते ! महाविदेहे वासे कच्छगावती णामं विजए पराणत्तें ?, गोयमा ! णीलवंतस्स दाहिणेणं सीधाए
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy