SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 122 ] [ श्रीमदागमसुधासिन्धुः / सप्तमो विभाम: णेशवं, जाक तस्स णं सिंधुकुडस्स दाहिणिल्लेणं तोरणेणं सिंधुमहाणई पवूढा समाणी उतरद्धकच्छविजयं एज्जेमाणी 2 सत्तहिं सलिलासहस्सेहि श्रापरेमाणी 2 अहे तिमिसगुहाए वेश्रद्धपवयं दालयित्ता दाहिणकच्छ. विजयं एज्जेमाणी 2 चोदसहिं सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महाणई समप्पेइ, सिंधुमहाणई पवहे अ मूले अ भरहसिंधुसरिसा पमाणेणं जाव दोहिं वणसंडेहिं संपरिक्खित्ता 8 / कहि णं भंते ! उत्तरद्धकच्छविजए उसभकूडे णामं फव्वए पराणते?, गोत्रमा ! सिंधुकुडस्म पुरस्थिमेणं गंगाकुण्डस्स पचत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे एस्थ णं उत्तरद्धकच्छविजए उसहकडे णामं पवए पराणत्ते, अट्ट जोत्रणाई उद्धं उच्चत्तेणं तं चेव पमाणं जाव रायहाणी से णवरं उत्तरेणं भाणिवा 1 / कहि णं भंते ! उत्तरद्धकच्छे विजए गंगाकुराडे णाम कुण्ड पराणते ?, गोत्रमा ! चित्तकडम्स वक्खारपव्वयस्स पचत्थिमेणं उसहकूडस्स पव्वयस्स पुरथिमेणं णीलवंतस्स वासहरपब्वयस्स दाहिणिल्ले णितंबे एत्थ णं उत्तरद्धकच्छे गंगाकुण्डे णामं कुराडे पराणत्ते सर्टि जोगणाई आयामविक्खंभेणं तहेव जहा सिंधू जाव वणसंडेण य संपरिविखत्ता 10 / से केणटेणं भंते ! एवं वुच्चइ कच्छे विजए 2 ?, गोत्रमा ! कच्छे विजए वेश्रद्धस्स पव्वयस्स दाहिणेणं सीबाए महाणईए उत्तरेणं गंगाए महाणईए पञ्चत्थिभेणं सिंधूए महाणईए पुरथिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए, एत्थ णं खेमाणामं रायहाणी पन्नत्ता विणीपारायहाणीसरिसा भाणिवा, तत्थ णं खेमाए रायहाणीए कच्छे णामं राया समुप्पजइ, महया हिमवंत जाव सव्वं भरहोश्रवणं भाणिव्वं निक्खमणवज्जं सेसं सव्वं भाणिश्रव्वं जाव भुजए माणुस्सए सुहे, कच्छणामधेज्जे श्र कच्छे इत्थ देवे महद्धीए जाव पलिग्रोवमट्टिईए परिवसइ, से एएणढेणं गोश्रमा ! एवं वुच्चइ कच्छे विजए कच्छे विजए जाव णिच्चे 11 // सूत्रं 14 // कहि
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy