SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ श्रीपज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: चतुर्थो वक्षस्कार : ) [ 107 णं वासहरपव्वए बहवे कूडा णिसहसंठाणसंठिया उसभसंठाणसंठिया, णिसहे अ इत्थ देवे महिद्धीए जाव पलिग्रोवमठिइए परिवसइ, से तेण?णं गोमा ! एवं वुच्चइ णिसहे वासहरपव्वए 2, 10 // सूत्रं 85 // कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे णामं वासे पराणत्ते ?, गोत्रमा ! णीलवंतस्स वासहरपब्वयस्स दक्खिणेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं पुरस्थिम-लवणसमुदस्स पचत्थिमेणं पचत्थिम-लवणसमुदस्स पुरथिमेणं एत्थ णं जंबुदीवे 2 महाविदेहे णामं वासे पराणत्ते 1 / पाईणपडीणायए उदीणदाहिणविच्छिराणे पलिअंक-संठाणसंठिए दुहा लवणसमुद्दपुढे पुरस्थिम जाव पुढे पचत्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं जाव पुढे तित्तीसं जोयणसहस्साई छच्च चुलसीए .जोश्रणसए चत्तारि अ एगणवीसइभाए जोत्रणस्स विक्खंभेणंति 2 / तस्स बाहा पुरथिमपञ्चत्थिमेणं तेत्तीसं जोअणसहस्साई सत्त य सत्तस? जोयणसए सत्त य एगूणवीसइभाए जोगुणस्स थायामेणंति 3 / तस्स जीवा बहुमभदेसभाए पाईणपडीणायया दुहा लवणसमुद्दपुट्ठा पुरस्थिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा एवं पञ्चस्थिमिल्लाए जाव पुटा, एगं जोयणसयसहस्सं थायामेणंति 4 / तस्स धणु उभो पासिं उत्तरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावरणं जोश्रणसहस्साई एगं च तेरसु. त्तरं जोत्रणसयं सोलस य एगणवीसइभागे जोयणस्स किंत्रिविसेसाहिए परिक्खेवेणंति 5 / महाविदेहे णं वासे चउबिहे चउप्पडोबारे पराणत्ते, तंजहा-पुव्वविदेहे 1 अवरविदेहे 2 देवकुरा 3 उत्तरकुरा 4, 6 / महा. विदेहस्स णं भंते ! वासस्स केरिसए श्रागारभावपडोबारे पराणते ?, गोमा ! बहुसमरमणिज्जे भूमिभागे पराणत्ते जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव 7 / महाविदेहे णं भंते ! वासे मणुयाणं केरिसए अायारभावपडोबारे पराणते ?, तेसि णं मणुयाणं छबिहे संघयणे छविहे संगणे पंचधणुसयाई उद्धं उच्चत्तेणं जहरणेणं अंतोमुहुत्तं उक्कोसेणं पुव्व
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy