________________ श्रीमज्जम्बुद्वीपप्रज्ञप्त्युपाङ्ग त्रं / / चतुर्थो वक्षस्कारः ] [ 105 चत्तारि जोअणसहस्साई आयामेणं दो जोश्रणसहस्साई विक्खंभेणं दस जोषणाई उव्वेहेणं अच्छे सगहे जाव रययामयकूले 8 / तस्स णं तिगिच्छिद्दहस्स चउदिसि चत्तारि तिसोवाणपडिरूवगा पराणत्ता एवं जाव आयामविखंभविहणा जा चेव महापउमदहस्स वत्तव्वया सा चेव तिगिछिद्दहस्सवि वत्तव्वया तं चेव पउमदहप्पमाणं अट्ठो जाव तिगिछिवराणाई 1 / घिई श्र इत्थ देवी पलिग्रोवमट्टिइथा परिवसइ, से तेण?णं गोयमा ! एवं वुच्चइ तिगिछिद्दहे तिगिछिदहे 10 // सूत्रं 84 // तस्स णं तिगिछिद्दहस्स दक्खिणिल्लेणं तोरणेणं हरिमहाणई पबूढा समाणी सत्त जोग्रणसहस्साई चत्तारि श्र एकवीसे जोत्रणसए एगं च एगूणवीसइभागं जोत्रणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोश्रणसइएणं पवारणं पवडइ 1 / एवं जा चेव हरिकंताए वत्तव्वया सा चेव हरिएवि अव्वा, जिभियाए कुंडस्स दीवस्स भवणस्स तं चेव पमाणं अट्ठोऽवि भाणिवो जाव आहे. जगई दालइत्ता छप्पराणाए सलिलासहस्सेहिं समग्गा पुरत्थिमं लवणसमुह समप्पेइ, तं चेव पवहे अ मुहमूले अपमाणं उव्वेहो अजो हरिकताए जाव वणसंडसंपरिक्खित्ता 2 / तस्स णं तिगिछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीयोथा महाणई पबूढा समाणी सत्त जोश्रणसहस्साई चत्तारि अ एगवीसे जोपणसए एगं च एगूणवीसइभागं जोत्रणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोत्रणसइएणं पवाएणं पवडइ 3 / सीयोथा णं महाणई जो पवडइ एत्थ णं महं एगा जिभिया पराणत्ता चत्तारि जोषणाई थायामेणं पराणासं जोषणाई विक्खंभेणं जोश्रणं बाहल्लेणं मगरमुह-विउट्ठ-संगणसंठिया सव्ववइरामई अच्छा 4 / सीथोथा णं महाणई जहिं पवडइ एस्थ णं महं एगे सीयोअप्पवायकुराडे णामं कुण्डे पराणत्ते चत्तारि असीए जोश्रणसए. पायामविक्खंभेणं पराणरसअट्ठारे जोअणसए किंचिविसे