________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: चतुर्थो वक्षस्कारः ] [103 इत्थ देवे महिद्धीए जाव पलिग्रोवमट्टिइए परिवसइ 3 // सूत्रं 82 // कहि णं भंते ! जंबुद्दीवे दीवे हरिवासे णामं वासे पराणते ?, गोयमा ! णिसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवंत-वासहरपव्वयस्स उत्तरेणं पुरस्थिमलवणसमुदस्स पचत्थिमेणं पचत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे 2 हरिवासे णाम वासे पराणत्ते एवं जाव पचत्थिमिलाए कोडीए पञ्चस्थिमिल्लं लवणसमुद्दपुढे अट्ठ जोगणसहस्साई चत्तारि अ एगवीसे जोग्रणसए एगं च एगूणवीसइभागं जोश्रणस्स विक्खंभेणं 1 / तस्स वाहा पुरथिमपञ्चत्थिमेणं तेरस जोत्रणसहस्साई तिरिण अ एगस? जोश्रणसए छच एगूणवीसइभाए जोत्रणस्स अद्धभागं च थायामेणं 2 / तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दपुट्ठा पुरथिमिलाए कोडीए पुरथिमिल्लं जाव लवणसमुह पुट्ठा तेवत्तरि जोपणसहस्साई णव य एगुत्तरे जोपणसए सत्तरस य एगणवीसइभाए जोश्रणस्स अद्धभागं व थायामेणं 3 / तस्स धणु दाहिणेणं चउरासीइं जोअणसहस्साइं सोलस जोयणाई चत्तारि एगूणवीसइभाए जोगुणस्स परिक्खेवेणं 4 / हरिवासस्स णं भंते ! वासस्स केरिसए श्रागारभावपडोबारे पराणत्ते ?, गोत्रमा ! बहुसमरमणिज्जे भूमिभागे पराणत्ते जाव मणीहिं तणेहि अ उवसोभिए एवं मणीणं तणाण य वरणो गंधो फासो सद्दो भाणिश्रव्यो 5 / हरिवासे णं तत्थ तत्थ देसे तहिं तहिं बहवे खुड्डा खुड्डियायो एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्योति 6 / कहि णं भंते ! हरिवासे वासे विवडावई णामं वट्टवेयुद्धपव्वए पराणते ?, गोयमा ! हरीए महाणईए पचत्थिमेणं हरिकताए महाणईए पुरथिमेणं हरिवासस्स 2 बहुमज्झदेसभाए एत्थ णं विश्रडावई णामं वट्टवेअद्धपव्वए पराणत्ते 7 / एवं जो चेव सदावइस्स विक्खंभुच्चत्तुव्वेह-परिक्खेवसंठाण-वराणावासो श्र सो चेव विश्रडावइस्सवि भाणिव्वो , णवरं अरुणो देवो पउमाई जाव