SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्गसूत्र : चतुर्थो वक्षस्कारः ) [101 संठिया सव्ववइरामई अच्छा 4 / रोहिया णं महाणई जहिं पवडइ एत्थ णं महं एगे रोहिअप्पवायकुंडे णामं कुडे पराणत्ते सवीसं जोत्रणसयं अायामविक्खंभेणं पराणत्तं तिगिण असीए जोत्रणसए किंचिविसेसूणे परिक्खेवेणं दस जोश्रणाई उव्वेहेणं अच्छे सराहे सो चेव वराणश्रो, वइरतले व? समतीरे जाव तोरणा 5 / तस्स णं रोहिअप्पवायकुसडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहिश्रदीवे णामं दीवे पराणत्ते, सोलस जोषणाई थायामविक्खंभेणं साइरेगाई पराणासं जोषणाई परिक्खेवेणं दो कोसे ऊसिए जलंतागो सव्ववइरामए अच्छे 6 / से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वो समंता संपरिक्खित्ते 7 / रोहिअदीवस्स णं दीवस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पराणत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे भवणे पराणत्ते, कोसं थायामेणं सेसं तं चेव पमाणं च अट्ठो अ भाणियब्बो 8 / तस्स णं रोहिअप्पवायकुराडस्स दक्खिणिल्लेणं तोरणेणं रोहिया महाणई पबूढा समाणी हेमवयं वासं एज्जेमाणी 2 सद्दावइ-बट्टवेयद्धपव्वयं श्रद्धजोत्रणेणं असंपत्ता पुरस्थाभिमुही श्रावत्ता समाणी हेमवयं वासं दुहा विभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पुरथिमेणं लवणसमुह समप्पेइ रोहिश्रा णं जहा रोहिअंसा तहा पवाहे श्र मुहे अ भाणिग्रव्वा इति जाव संपरिक्खित्ता 1 / तस्स | महापउमदहस्स उत्तरिल्लेणं तोरणेणं हरिकता महाणई पबूढा समाणी सोलस पंचुत्तरे जोश्रणसए पंच य एगूणवीसइभाए जोयणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदुजोत्रणसइएणं पवाएणं पवडइ 10 / हरिकता महाणई जो पवडइ एस्थ णं महं एगा जिब्भिया पराणत्ता, दो जोयणाई आयामेणं पणवीसं जोषणाई विक्खंभेणं श्रद्धं जोत्रणं बाहल्लेणं मगरमुह-विउट्ठ-संठाणसंठिया सव्ववइरा(रयणा)मई
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy