________________ 68 ] :: [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः पव्वयस्स उत्तरेणं पुरंस्थिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरस्थिमेणं एत्थ णं जंबुद्दीवे दीवे हेमवए णामं वासे पराणत्ते 1 / पाईणपडीणायए उदीण-दाहिणविच्छिराणे पलिअंक-संठाणसंठिए दुहा लवणसमुह पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुह पुढे, पञ्चत्थिमिल्लाए कोडीए पचत्थिमिल्लं लवणसमुह पुढे 2 / दोरिण जोत्रणसहस्साई एगं च पंचुत्तरं जोश्रणसयं पंच य एगूणवीसइभाए जोधणस्स विक्खंभेणं, तस्स बाहा पुरथिमपचत्थिमेणं छजोत्रणसहस्साई सत्त य पणवराणे जोत्रणसए तिरिण श्र एगूणवीसइभाए जोषणस्स थायामेणं 3 / तस्स जीवा उत्तरेणं पाईणपडीणायया दुहयो लवणसमुह पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुद्दपुट्ठा पञ्चस्थिमिल्लाए जाव पुट्ठा सत्ततीसं जोत्रणसहस्साई छच्च चउवत्तरे जोत्रणसए सोलस य एगूणवीसइभाए जोत्रणस्स किंचिविसेसूणे आयामेणं 4 / तस्स धणु दाहिणेणं अट्ठतीसं जोत्रणसहस्साई सत्त य चत्ताले जोत्रणसए दस य एगूणवीसइभाए जोपणस्स परिक्खेवेणं 5 / हेमवयस्स णं भंते ! वासस्स केरिसए आयारभावपडोबारे पराणत्ते?, गोयमा ! बहुसमरमणिज्जे भूमिभागे पराणत्ते, एवं तइअसमाणुभावो णेअब्बोत्ति 6 // सूत्रं 77 // कहि णं भंते ! हेमवए वासे सद्दावई णामं वट्टवेअद्भपव्वए पराणत्ते ?, गोत्रमा ! रोहित्राए महाणईए पञ्चच्छिमेणं रोहिअंसाए महागाईए पुरस्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णं सदावई णामं वट्टवेयुद्धपव्वए पराणत्ते 1 / एगं जोत्रणसहस्सं उद्धं उच्चत्तेणं श्रद्धाइजाई जोश्रणसयाई उव्वेहेणं सव्वस्थसमे पल्लग-संठाणसंठिए एगं जोत्रणसहस्सं पायामविखंभेणं तिरिण जोत्रणसहस्साई एगं च बावट्ठ जोगणसयं किंचिविसेसाहिग्रं परिक्खेवेणं पराणत्ते, सव्वरयणामए अच्छे 2 / से णं एगाए पउमवरवेइबाए एगेण य वणसंडेणं सवो समंता संपरिक्खित्ते, वेइश्रावणसंडवराणश्रो भाणिवो