SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: चतुर्थो वक्षस्कारः ] [ 15 जोगुणसए छच्च एगणवीसइभाए जोत्रणस्स उत्तराभिमुही पव्वएणं गंता महया घड-मुहपवत्तिएणं मुत्तावलि-हारसंठिएणं साइरेग-जोश्रणसइएणं पवाएणं पवडइ 14 / रोहिसाणामं महाणई जो पवडइ एत्थ णं महं एगा जिभित्रा परणत्ता, सा णं जिभिया जोत्रणं थायामेणं पद्धतेरसजोषणाई विक्खंभेणं कोसं बाहल्लेणं मगरमुह-विउट्ठसंगणसंठिया सव्ववइरामई अच्छा 15 / रोहिअंसा महाणई जहिं पवडइ एत्थ णं महं एगे रोहिअंसापवायकुराडे णाम कुराडे पराणत्ते सवीसं जोश्रणसयं यायामविक्खंभेणं तिरिण असीए जोत्रणसए किंचिविसेसुणे परिक्खेवेणं, दसजोषणाई उव्वेहेणं अच्छे कुंडवगणो जाव तोरणा 16 / तस्स णं रोहिअंसाववायकुडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहिअंसा णामं दीवे पराणत्ते सोलस जोत्रणाई यायामविक्खंभेणं साइरेगाई पराणासं जोयणाई परिक्खेवेणं दो कोसे असिए जलंताश्रो सव्वरयणामए अच्छे सराहे सेसं तं चेव जाव भवणं अट्ठो अ भाणिश्रव्वोति 17 / तस्स णं रोहिग्रंसप्पवायकुडस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महाणई पवूढा समाणी हेमवयं वासं एज्जेमाणी 2 चउद्दसहि सलिलासहस्सेहिं थारेमाणी 2 सद्दावइ-बट्टवेअड्डपव्वयं श्रद्धजोत्रणेणं असंपत्ता समाणी पञ्चत्थिमाभिमुही श्रावत्ता समाणी हेमवयं वासं दुहा विभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पञ्चत्थिमेणं लवणसमुह समप्पेइ 18 / रोहिअंसा णं पवहे अद्धतेरसजोषणाई विक्खंभेणं कोसं उब्वेहेणं तयणंतरं च णं मायाए 2 परिवद्धमाणी 2 मुहमूले पणवीसं जोत्रणसयं विखंभेणं श्रद्धाइजाई जोत्रणाइं उव्वेहेणं उभयो पासिं दोहिं पउमवरवेइब्राहिं दोहि श्रवणसंडेहिं संपरिक्खित्ता 11 ॥सूत्रं७५॥चुल्लहिमवंते णं भंते ! वासहरपव्वए कइ कूडा पराणत्ता ?, गोयमा! इकारस कूडा पराणत्ता, तंजहा-सिद्धाययणकूडे 1 चुल्लहिमवन्तकूडे 2
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy