SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग खत्रं : तृतीयो वक्षस्कार : ] [83 सीहासणं विउव्वंति 8 / तस्स णं सीहासणस्स श्रयमेश्रारूवे वराणावासे पराणत्ते जाव दामवरणगं समत्तंति 1 / तए णं ते देवा अभिसेत्रमंडवं विउव्वंति 2 ना जेणेव भरहे राया जाव पचप्पिणंति 10 / तए णं से भरहे राया श्राभियोगाणं देवाणं अंतिए एम8 सोचा णिसम्म हट्टतुट्ठ जाव पोसहसालाश्रो पडिणिक्खमइ 2 त्ता कोडबियपुरिसे सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! श्राभिसेक्कं हत्थिरयणं पडि. कप्पेह 2 ता हयगय जाव सराणाहेत्ता एमाणत्तियं पञ्चप्पिणह जाव पञ्चप्पिणंति 11 / तए णं से भरहे राया मजणघरं अणुपविसइ जाव अंजणगिरिकूडसरिणभं गयवई णवई दूरूढे 12 / तए णं तस्स भरहस्स रगणो अाभिसेक्कं हत्थिरयणं दूरूढस्म समाणस्स इमे अट्ठमंगलगा जो चेव गमो विणीयं पविसमाणस्स सो चेव णिक्खममाणस्सवि जाव अप्पडिबुज्झमाणे विणीअं रायहाणिं मझमज्झेणं णिग्गच्छइ 2 ता जेणेव विणीबाए रायहाणीए उत्तरपुरस्थिमे दिसीभाए अभिसेश्रमंडवे तेणेव उवागच्छइ 2 ता अभिसे श्रमंडवदुवारे श्राभिसेक्कं हत्थिरयणं ठावेइ 2 त्ता श्राभिसेक्कायो हस्थिरयणायो पचोरुहइ 2 ता इत्थीरयणेणं बत्तीसाए उडु-कल्लाणियासहस्सेहिं बत्तीसाए जणवय-कल्लाणियासहस्सेहिं बत्तीसाए बत्तीसइबद्धेहिं णाडगसहस्सेहिं सद्धिं संपरिबुडे अभिसेअमंडवं अणुपविसइ 2 ता जेणेव अभिसेअपेढे तेणेव आगच्छइ 2 ता अभिसेअपेढे अणुप्पदाहिणीकरेमागे 2 पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दूरुहइ 2 त्ता जणेव सीहासणे तेणेव उवागच्छइ 2 ता पुरत्याभिमुहे सरिणसराणेत्ति 13 / तए णं तस्स भरहस्स रराणो बत्तीसं रायसहस्सा जेणेव अभिसेबमंडवे तेणेव उवागच्छति 2 ता अभिसेत्रमंडवं अणुपविसंति 2 ता अभिसंत्रपेटं अणुप्पयाहिणीकरेमाणा 2 उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छति 2 ता करयल जाव अंजलि कटु
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy