________________ 380 ] [ श्रीमदागमसुधासिन्धुः :षष्ठो विभागः गोयमा ! असंखेन्जा 3 / केवड्या पुरेक्खडा ?, गोयमा ! असंखेजा, एवं जाव वैमाणियाणं, नवरं वणस्सइकाइयाण मणूसाण य इमं णाणत्तं-वणस्सइकाइयाणं भंते ! केवइया श्राहारगसमुग्घाया अईया ?, गोयमा ! अणंता 4 / मणूसाणं भंते ! केवइया श्राहारसमुग्घाया अईया ?, गोयमा ! सिय संखेजा सिय असंखेजा, एवं पुरेक्खडावि 5 / नेरइयाणं भंते ! केवइया केवलिसमुग्घाया अतीता ?, गोयमा ! णस्थि 6 / केवइया पुरेवखडा ?, गोयमा ! असंखेजा, एवं जाव वेमाणियाणं, नवरं वणसइकाइयमणूसेसु इमं नाणत्तं-वणस्सइकाइयाणं भंते ! केवइया केवलिसमुग्घाया अतीता ?, गोयमा ! णत्थि 7 / केवझ्या पुरेक्खडा ?, गोयमा ! अणंता 8 / मणूसाणं भंते ! केवइया केवलिसमुग्घाया अतीता ?, गोयमा ! सिय अत्थि सिय नत्थि, जइ अत्थि जहराणेणं एको वा दो वा तिरिण वा, उक्कोसेणं सतपुहुत्तं 1 / केवतिया पुरेक्खडा ?, सिय संखेजां सिय असंखेजा 10 // सूत्रं 332 // एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया वेदणासमुग्घाया अतीता ?, गोयमा ! अणंता 1 / केवइया पुरेवखडा ?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्स अस्थि जहरणेणं एको वा दो वा तिरिण वा, उक्कोसेणं संखेजा वा असंखेज्जा वा अणंता वा, एवं असुरकुमारते जाव वेमाणियत्ते 2 / एगमेगस्स णं भंते ! असुरकुमारस्स नेरइयत्ते केवइया वेदणासमुग्घाया अतीता ?, गोयमा ! अणंता .3 / केवइया पुरेक्खडा ?, गोयमा ! कस्सइ अस्थि कस्सति नत्थि, जस्सत्थि तस्स सिय संखेजा सिय असंखेजा सिय अणंता 4 / एगमेगस्स णं भंते ! असुरकुमारस्स असुरकुमारते केवइया वेदणासमुग्घाया अतीता ?, गोयमा! अणंता 5 / केवइया पुरेक्खडा ?, गोयमा ! कस्सइ. अस्थि कस्सइ नत्थि जस्सत्थि जहराणेणं एको वा दो वा तिगिण वा उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा, एवं नागकुमारत्तेवि जाव वेमाणियत्ते 6 / एवं जहा वेयणासमुग्घातेणं असुरकुमारे