________________ 340 ] [ श्रीमदागमसुधासिन्धुः षष्ठो विभागा पडिपुराणे बंधति, तत्थ णं जहराणेणं एगो वा दिवसो वा सत्तभागो तत्थ जहराणेणं तं चेव भाणितव्वं उकोसेणं तं चेव पडिपुराणं बंधति 14 / जसोकित्तिउच्चागोताणं जहराणेणं सागरोवमस्स एगं सत्तभागं पलितोवमस्स असंखेजइभागेणं. ऊणं उक्कोसेणं तं चेव पडिपुराणं बंधंति 15 / अंतराइयस्स णं भंते ! पुच्छा, गोयमा ! जहा णाणावरणिज्जं उकोसेणं ते चेव पडिपुराणे बंधति 16 // सूत्रं 215 // बेइंदिया णं भंते ! जीवा णाणावरणिजस्स कम्मस्स किं बंधति ?, गोयमा ! जहराणेणं सागरोवम-पणवीसाते तिरिण सत्तभागा पलितोवमस्स असंखेजइभागेणं ऊणया उक्कोसेणं ते चेव पडिपुराणे बंधंति, एवं निदापंचगस्सवि 1 / एवं जहा पूगिदियाणं भणितं तहा बेइंदियाणवि भाणितव्वं, नवरं सागरोवम-पणवीसाए सह भाणितव्वा पलितोवमस्स असंखेजतिभागेणं ऊणा सेसं उक्कोसेणं तं चेव पडिपुराणं बंधंति, जत्थ एगिदिया न बंधंति तत्थ एतेवि न बंधंति 2 / बेइंदिया - णं भंते ! जीवा मिच्छत्तवेयणिजस्स किं बंधति ?, गोयमा !, जहराणेणं सागरोवमपणवीसं पलिग्रोवमस्स असंखेइभागेणं ऊणयं उकोसेणं तं चेव पडिपुराणं बंधंति 3 / तिरिक्खजोणियाउयस्स जहराणेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडिं चउहिं वासेहिं अहियं बंधंति, एवं मणुयाउयस्मवि, सेसं जहा एगिदियाणं जाव अंतराइयस्स 4 / तेइंदिया णं भंते ! जीवा णाणावरणिजस्स किं बंधति ?, गोयमा ! जहराणेणं सागरोवम-पराणासाए तिगिण सत्तभागा पलितोवमस्स असंखेजइभागेणं ऊणया उक्कोसेणं ते चेव पडिपुराणे बंधंति, एवं जस्स जतिभागा ते तस्स सागरोवम-पराणासाए सह भाणितव्वा 5 / तेइंदिया णं भंते ! जीवा मिच्छत्तवेदणिजस्स कम्मस्स किं बंधति ?, गोयमा ! जहराणेणं सागरोवम-पराणासं पलितोवमस्सासंखेजतिभागेणं ऊणयं उकोसेणं तं चेव पडिपुराणं बंधति 6 / तिरिक्खजोणियाउयस्स जहरणेणं अंतोमुहुत्तं उक्को.