________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् :: पदं 18 / [ 281 जहराणेणं एगं समयं 2 / मणपज्जवणाणी णं भंते ! मणपजवणाणित्ति कालयो केवचिरं होइ ?, गोयमा ! जहणणेणं एगं समयं उक्कोसेणं देसूणा पुवकोडी 3 / केवलणाणी णं पुच्छा, गोयमा ! सातिए अपजवसिते 4 / अराणाणी मतिअण्णाणी सुतअण्णाणी णं पुच्छा, गोयमा ! अराणाणी मइअराणाणी सुयाराणाणी तिविधे पन्नत्ते, तंजहा-अणाइए वा अपज्जवसिए अणादीए वा सपजवसिते सादीए वा सपजवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जहराणेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं, अणंतायो उस्सप्पिणियोसप्पिणीयो कालतो खेत्तयो अवड्डपोग्गलपरियट्ट देसूणं 5 / विभंगणाणी णं भंते ! पुच्छा, गोयमा ! जहराणेणं एगं समयं उकोसेणं तेत्तीसं सागरोवमाई देसूणाते पुव्वकोडीते अब्भहिताई 6 / दारं 10 ॥सूत्रं 241 // चक्खुदंसणी णं भंते ! पुच्छा, गोयमा ! जहराणेणं अंतोमुहुत्तं उकोसेणं सागरोवमसहस्सं सातिरेगं 1 / अचक्खुदंसणी णं भंते ! अचक्खुदंसणित्ति कालयो केवचिरं होइ ?, गोयमा ! अचक्खुदंसणी दुविहे पन्नत्ते, तंजहाअणादीए वा अपजवसिते अणादीए वा सपजवसिए 2 / श्रोहिदसणी णं पुच्छा, गोयमा ! जहरणेणं एगं समयं उक्कोसेणं दो छावट्ठीयो सागरोवमाणं साइरेगायो 3 / केवलदंसणी णं पुच्छा, गोयमा ! सातीए अपज्जवसिते दारं 11 // सूत्रं 242 // संजए णं भंते ! संजतेत्ति पुच्छा, गोयमा ! जहराणेणं एगं समयं उकोसेणं देसूणं पुवकोडिं 1 / असंजते णं भंते ! असंजएत्ति पुच्छा, गोंयमा ! असंजते तिविधे पन्नत्ते, तंजहा-यणातीए वा अपज्जवसिते अणातीए वा सपजवसिते सातीए वा सपजवसिते, तत्थ णं जे से सातीए सपजवसिते से जहरणेणं अंतोमुहुत्तं उकोसेणं अणंतं कालं अणंतायो उस्सप्पिणि-योसप्पिणीयो कालो खेत्ततो अवड पोग्गलपरियट्ट देसूणं 2 / संजतासंजते णं पुच्छा, गोयमा ! जहराणेणं अंतोमुहुत्तं उक्कोसेणं देसूणं पुवकोडिं 3 / नोसंजते नोअसंजते नोसंजतासंजते णं