________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् / / पदं 1 ] परिमण्डल-सण्ठाणपरिणयावि वट्ठ-सराठाणपरिणयावितंस-सराठाणपरिणयावि चउरंस-सरायणपरिणयावि अायत-सराठाणपरिणतावि 23, 25 / जे फासयो निद्धफासपरिणता ते वराणो काल-वराणपरिणतावि नीलवराणपरिणतावि लोहिय-वराणपरिणयावि हालिद-वराणपरिणयावि सुकिल्ल-वराणपरिणयावि, गन्धयो सुब्भि-गन्धपरिणयावि दुब्भि-गन्धपरिणयावि, रसश्रो तित्त-रसपरिणयावि कडुय-रसपरिणयावि कसायरसपरिणयावि अम्बिल-रसपरिणयावि महुर-रसपरिणयावि, फासो कक्खड-फासपरिणयावि मउय-फासपरिणयावि गुरुय-फासपरिणयावि लहुय-फासपरिणयावि सीत-फासपरिणतावि उसिण-फासपरिणयावि, सराठाणयो परिमण्डल-सराठाणपरिणयावि वट्ट-सराठाणपरिणयावि तंससराठाणपरिणयावि चउरंस-सराठाणपरिणयावि अायय-सराठाणपरिणयावि 23, 26 / जे फासश्रो लुक्खफासपरिणया ते वराणो काल-वराणपरिणतावि नील-वराणपरिणयावि लोहिय-वराणपरिणयावि हालिदवराणपरिणयावि सुकिल्ल-वराणपरिणयावि, गन्धयो सुब्भि-गन्धपरिणयावि दुभि-गन्धपरिणयावि, रसयो तित्त-रसपरिणयावि कडुय-रसपरिणयावि कसाय-रसपरिणयावि अम्बिल-रसपरिणयावि महुर-रसपरिणयावि, फासयो काखड-फासपरिणयावि मउय-फासपरिणयावि गुरुय-फासपरि. णयावि लहुय–फासपरिणयावि सीत-फासपरिणयावि उसिणफासपरिणयावि सराठाणश्रो परिमण्डल-सराठाणपरिणतावि वट्टसराठाणपरिणयावि तंससराठाणपरिणयावि चउरंस-सण्ठाणपरिणयावि शायय-सराठाणपरिणयावि 23, 184, 4, 27 / जे सराठाणश्रो परिमण्डल-सराठाणपरिणता ते वराणयो काल-वरणपरिणतावि नील-बरणपरिणयावि लोहिय-वरणपरिणयावि हालिद-वराणपरिणयावि सुकिल्ल-वराणपरिणयावि, गन्धयो सुब्भि-गन्धपरिणयावि दुन्भि-गन्धपरिणयावि, रसयो तित्त-रसपरिणयावि कडुय