________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् // पदं 6 ] [ 167 वाणमंतर-जोइसवेमाणिएहितो उववज्जति ?, गोयमा ! भवणवासिदेवेहितोवि उववज्जति जाव वेमाणियदेवेहितोवि उववज्जति 11 / जइ भवणवासिदेवेहिंतो उववज्जंति किं असुरकुमारदेवेहितो जाव थणियकुमारेहितो उववज्जति ! गोयमा ! असुरकुमारदेवेहितोवि उववज्जति जाव थणियकुमारदेवेहिंतोवि उववज्जति 12 / जइ वाणमंतरदेवेहितो उववज्जति किं पिसाएहिंतो जाव गंधव्वेहितो उववज्जति ?, गोयमा ! पिसाएहितोवि जाव गंधव्वेहिंतोवि उववज्जंति 13 / जइ जोइसियदेवेहितो उववज्जंति किं चंदविमाणेहिंतो अवज्जति जाव ताराविमाणेहिंतो उअवज्जति ?, गोयमा ! चंदविमाणजोइसियदेवेहिंतोवि जाव ताराविमाण-जोइसियदेवेहिंतोवि उववज्जति 14 / जइ वेमाणियदेवेहिंतो उववज्जति किं कप्पोवग-वेमाणिय-देवेहितो उववज्जंति कप्पातीत-वेमाणिय-देवेहिंतो उववज्जंति ?, गोयमा ! कप्पोवग-वेमाणियदेवेहिंतो उववज्जति नो कप्पातीत-वेवाणियदेवेहितो उववज्जति 15 / जइ कप्पोवग-वेमाणियदेवेहिंतो उववज्जति किं सोहम्मेहंतो जाव अच्चुएहितो उववन्जंति ?, गोयमा ! सोहम्मीसाणेहितो उववज्जंति नो सणकुमार जाव अच्चुएहितो उववज्जति 16 / एवं अाउकाइयावि, एवं तेउवाउकाइयावि, नवरं देववज्जेहिंतो उववज्जंति, वणस्सइकाइया जहा पुढविकाइया 17 // सूत्रं 131 // बेइंदिया तेइंदिया चरिंदिया एते जहा तेउवाऊ देववज्जेहितो भाणियव्वा // सूत्रं 132 // पंचिंदिय-तिरिक्खजोणिया णं भंते ! कयोहितो उववज्जति ?, किं नेरइएहिंतो उववज्जंति जाव किं देवेहितो उववज्जति ?, गोयमा ! नेरइएहितोवि तिरिक्खजोणिएहितोवि मगुस्सेहितोवि देवेहितोवि उववज्जति 1 / जइ नेरइएहितो उववज्जंति किं रयणप्पभापुढविनेरइएहितो उववज्जति जाव अहेसत्तमा-पुढविनेरइएहिंतो उववज्जति ?, गोयमा ! रयणप्पभा-पुढविनेरइएहितोवि उबवज्जंति जाव अहेसत्तमा-पुढविनेरइएहितोवि उववज्जति 2 / जइ तिरिक्खजोणिएहितो उववज्जति किं