________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् // पदं 6 ] [ 165 ज्जंति किं कम्मभूमिएहितो उपवजंति अकम्मभूमिएहिंतो उववज्जति अंतरदीवएहिंतो उववज्जति ?, गोयमा ! कम्मभूमिएहितो उववज्जति नो अम्मभूमिएहिंतो उववज्जति नो अंतरदीवएहिंतो उववज्जति 34 / जइ कम्मभूमिएहितो उववज्जंति किं संखेजवासाउएहितो उववज्जंति असंखेजवासाउएहितो उववज्जति ?, गोयमा ! संखेजवासाउएहितो उववज्जंति नो असंखेजवासाउएहिंतो उववज्जंति 35 / जइ संखेजवासाउएहितो उववजंति किं पजत्तएहितो उववज्जति अपज्जत्तएहितो उववज्जंति ?, गोयमा ! पजत्तएहितो उववज्जंति नो अपजत्तएहिंतो उबवज्जति 36 / जइ पजत्तगसंखेजवासाउय-कम्मभूमिएहिंतो उववज्जति किं इथिएहितो उववजंति पुरिसेहितो उववज्जंति नपुंसएहितो उववज्जति ?, गोयमा ! इत्थीहितो उववज्जति पुरिसेहिंतो उववज्जति नपुसएहिंतोवि उववज्जति 37 / अहेसत्तमा-पुढविनेरझ्या गां भंते ! कतोहिंतो उववज्जति ?, गोयमा ! एवं चेव नवरं इत्थीहितो पडिसेहो कायव्वो 38 / अस्सन्नी खलु पढमं दोच्चपि सिरीसवा तइय पक्खी / सीहा जंति चउत्थि उरगा पुण पंचमि पुढविं // 1 // छढि च इत्थियात्रो मच्छा मणुया य सत्तमि पुढविं / एसो परमोवायो (परमुववायो) बोद्धव्वो नरगपुढवीणं // 2 // सूत्रं 126 // असुरकुमारा णं भंते ! कतोहिंतो उववज्जति ?, गोयमा ! नो नेरइएहितो उववज्जति तिरिक्खजोणिएहितो उववज्जंति मगुस्सेहिंतो उववज्जंति नो देवेहितो उववज्जंति 1 / एवं जेहिंतो नेरइयाणं उववायो तेहिंतो असुरकुमाराणवि भाणियव्वो, नवरं असंखेजवासाउय-अकम्मभूमग-अंतरदीवगमाणुस्त-तिरिक्खजोणिएहितोवि उववज्जति, सेसं तं चेव 2 / एवं जाव थणियकुमारा भाणियव्वा 3 // सूत्रं 130 // पुढविकाझ्या गां भंते ! कतोहितो उववज्जंति किं नेरइएहितो जाव देवेहिंतो उववज्जंति ?, गोयमा ! नो नेरइएहितो उववज्जति तिरिक्खजोणिएहितो मणुस्सेहितो देवेहितोवि