________________ श्रीराजप्रश्नीय-सूत्रम् ] [ 83 सव्वतो समंता संपमज्जेजा, एवामेव तेऽवि सूरियाभस्स देवस्स श्राभियोगिया देवा संवट्टयवाए विउव्वंति, विउवित्ता समणस्स भगवश्रो महावीरस्स सव्वतो समंता जोयणपरिमराडलं जं किंचि तणं वा पत्तं वा तहेब सव्वं बाहुणिय आहुणिय एगते एउंति एडित्ता खिप्पामेव उवसमंति // सू. 20 // दोच्चं पि वेउब्विय-समुग्घाएणं समोहराणंति, समोहणित्ता अब्भवदलए विउव्वंति 1 / से जहाणामए भइगदारगे सिया तरुणे जावसिप्पोवगए एगं महं दगवारगं वा दगकुम्भगं वा दगथालगं वा दगकलसगं वा गहाय श्रारामं वा जाव पवं वा अतुरियं जाव सव्वतो समंता श्रावरिसेजा 2 / एवामेव तेऽवि सूरियाभस्स देवस्स श्राभियोगिया देवा यभवदलए विउव्वंति विउवित्ता खिप्पामेव पतणतणायंति पतणतणाइत्ता खिप्पामेव विज्जुयायंति विज्जुयाइत्ता समणस्स भगवयो महावीरस्स सव्वश्रो समंता जोयणपरिमण्डलं णचोदगं णातिमट्टियं तं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदगं वासं वासंति वासेत्ता णिहयरयं गट्ठरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, करित्ता खिप्पामेव उवसामंति 3 // सू० 21 // तच्चं पि वेउब्वियसमुग्घाएणं समोहराणंति पुप्फवद्दलए विउव्वंति 1 / से जहाणामए मालागारदारए सिया तरुणे जाव सिप्पोवगए एगं महं पुष्फजियं वा पुष्फपडलगं वा पुप्फचंगेरियं वा गहाय रायङ्गणं वा जाव सब्बतो समंता कयग्गह-गहिय-करयल-प-भट्ठ-विप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक–पुष्फपुजोवयारकलितं करेजा, एवामेव ते सूरियाभस्स देवस्स श्राभियोगिया देवा पुष्फवद्दलए विउव्वंति खिप्पामेव पतणतणायंति जाव जोयणपरिमण्डलं जलय-थलय-भासुरप्पभूयस्स बिटट्ठाइस्स दसद्भवनकुसुमस्स जाणुस्सेहपमाणमेतिं श्रोहिं वासंति वासित्ता कालागुरुपवर-कुंदुरुक-तुरुक-धूवमघमघंत-गंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेंति य कारति य करेत्ता य कारवेत्ता य