SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीराजप्रश्नीय-सूत्रम् ) .. परिमंडलं जं किंचि तणं वा कट्टवा कट्ठसगलं वा पत्तं वा कयवरं वा (सकरं वा) असुइं अचोक्खं वा पूइयं दुब्भिगंधं तं सव्वं बाहुणिय बाहुणिय एगते एडेह एडेत्ता णचोदगं णाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगंधोदयवासं वासह वासित्ता णिहयरयं ण?रयं भट्टरयं उवसंतरयं पसंतरयं करेह करित्ता कुसुमस्स जाणु(जराणु)स्सेहपमाणमित्तं श्रोहिं वासं वासह वासित्ता जलय-थलय-भासुरप्पभूयस्स विट्ठाइस्स दसद्धवराणस्स कालागुरु पवर-कुदुरुक-तुरुक-धूवमघमघंत-गंधुद्धयाभिरामं सुगंध-वरगंधियं गंधट्टिभूतं दिव्वं सुरवराभिगमणजोग्गं करेह कारवेह करित्ता य कारवेत्ता य खिप्पामेव एयमाणत्तियं पचप्पिणह 2 // सू० 17 // तए णं ते अाभियोगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्टतुट्ट जाब हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्यए अंजलिं कटु “एवं देवो! तहत्ति प्राणाए' विणएणं वयणं पडिसुणंति, “एवं देवो तहत्ति प्राणाए' विणएणं वयणं पडिसुणेत्ता उत्तरपुरस्थिमं दिसिभागं अवकमंति, उत्तरपुरस्थिमं दिसिभागं अवकमित्ता वेउब्वियसमुग्घाएणं समोहराणंति समोहणित्ता संखेजाई जोयणाई दंड निस्सिरंति, तंजहा-रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुलगाणं(पुग्गलाणं) सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं रययाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडंति परिसाडित्ता ग्रहासुहुमे पुग्गले परियायंति परियाइत्ता दोच्चपि वेउब्वियसमुग्घाएणं समोहराणंति समोह. णित्ता उत्तरवेउब्बियाई रूवाई विउव्वंति विउव्वित्ता ताए उकिट्ठाए तुरियाए चवलाए चंडाए जवणाए सिग्याए उद्ध्याए दिव्वाए देवगईए तिरियं असंखेजाणं दीवसमुदाणं मझमज्झेणं वीईवयमाणे वीईवयमाणे जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव अामलकप्पा णयरी जेणेव अंब
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy