SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ [ श्रीमदागमसुधा सिन्धुः :: पञ्चमो विभागः विहरमाणस्स अणंते अणुत्तरे णिवाघाए निरावरणे कसिणे पडिपुराणे केवलवरणाणदंसणे समुप्पजिहिति 16 / तए णं से भगवं अरहा जिणे केवली भविस्सइ सदेवमणुयासुरस्स लोगस्स परियागं जाणिहिति पासिहिति, तंजहा-आगई गई डिई चवणं उबवायं तक्कं पच्छाकडं पुरेकडं मणो माणसियं खइयं भुत्तं कडं पडिसेवियं अत्थीकम्मं रहोकम्मं परहा अरहस्स भागी तं तं कालं मणोवयकायजोगे वट्टमाणाणं सब्बलोए सव्वजीणं सब्वभावे जाणमाणे पासमाणे विहरिस्सिहिति 17 / तए णं से दढपइगणे केवली बहूई वासाई केवलिपरियागं पाउणिहिति, केवलिपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्ठि भत्ताई अणसणाए छेएत्ता जस्सट्टाए कीरइ णग्गभावे मुडभावे पाहाणए यदंतवणए केसलोए बंभचेरवासे अच्छत्तकं अणोवाहणकं भूमिसेज्जा फलहसेजा कट्ठसेजा परघरपवेसो लावलद्धं (वित्तिए माणावमाणणायो परेहिं हीलणायो खिसणायो णिंदणाश्रो गरहणायो तालणायो तजणाश्रो परिभवणाम्रो प्रज्वहणायो उच्चावया गामकंटका बावीसं परीसहोवसग्गा अहियासिज्जति तमट्ठः माराहित्ता चरिमेहिं उस्सासणिस्सासेहिं सिज्झिहिति बुझिहिति मुञ्चिहिति परिणिवाहिति सम्बदुक्खाणमंतं करेहिति 18 // 14 // सूत्रं 40 // से इमे गामागर जाव सगिणवेसेसु पवइया समणा भवंति, तंजहा-बायरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया पायरियउवमायाणं अयसकारगा अवराणकारगा अकित्तिकारमा बहूहि यसब्भावुब्भावणाहि मिच्छत्ताभिणिवेसेहि य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाए. माणा विहरित्ता बहूई वासाइं सामराणपरियागं पाउणंति 2 तस्स ठाणस्स प्रणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं लंतए कप्पे देवकिब्बिसिएसु देवकिब्बिसियत्ताए उववत्तारो भवंति, तहिं तेसिं गती तेरससागरोवमाई ठिती अणाराहगा सेसं तं चेव 15, 1 / से जे इमे
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy