SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 36 ] [ श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः नायगेहिं तालायरेहिं सबोरेहि) सव्वसंभमेणं सबपुष्पगंधासमलालंकारेणं (सव्वपुप्फवत्थगध-मलालंकारविभूसाए) सव्वतुडिय-सदसगिणासारणं मया इड्डीए: महया जुत्तीए महया बलेणं महया समुदएणं महया वरतुडिय-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झलरि-खरमुहि-हुडुक-मुखमुरवयुअंग-दुदुभि-णिग्योस-णाइयरवेणं चंपाए णयरीए मझ मज्झेणं णिगच्छइ 10 // सू०:३१:॥ तए णं तस्स कूणिअस्स रगणो चंपानगरिं मझ मज्झेणं णिग्गच्छमाणस्स चहवे अत्यत्थिया कामस्थियाभोगत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चकिया णंगलिया मुहमंगलिया. वद्धमाणा पुस्समाणवा खंडियगणा ताहिं इट्टाहिं कंताहिं पियाहिं मणु गणाहिं मणामाहिं मणोभिरामाहिं (उरालाहिं कल्लाणाहि सिवाहिं धराणाहिं - मंगलाहिं सस्सिरीयाहिं ) हिययगमणिजाहिं (हिययपल्हायणिजाहि मिय महुर-गंभीरगाहियाहिं अट्ठसइयाहिं सरिसरीयाहिं अपुणरुत्ताहि वग्गूहि जयविजयमंगलसएहिं अणवरयं अभिणंदंता य अभिथुणंता य एवं वयासीजय 2 णंदा ! जय 2 भद्दा ! भद्द ते अजियं जिणाहि जियं (च) पालेहि जिमझे वसाहि 1 / इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुाणं बहूई वासाई बहूई वाससयाई बहूई वाससहस्साइं.बहूई वाससयसहस्साई अणहसमग्गो हट्टतुट्टो परमाउं पालयाहि इट्टजणसंपरिखुडो चंपार -णयरीए अराणेसिं च बहूणं गामागर. गायर-खेड-कबड-मडंब-दोणमुह-पट्टण-श्रासम-निगम-संबाह-संनिवेसाणं आहेबच्चं पौरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं श्राणाईसरसेणावच्चं फारेमाणे पालेमाणे महाऽऽहय-गट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुअंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुजमाणे विहराहित्तिकटु जय 2, सहं पउंजंति 2 / तए णं से कूणिएराया भंभसारपुत्ते णयणमालासहस्सेहि पेच्छिजमाणे 2 हिअयमालासहस्सेहिं अभिणांदिजमाणे (उन्नइजमाणे) 2
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy