________________ 34 ] / श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः सिरिवच्छ-णंदियावत्त-वद्धमाणक-भद्दासण-कलस-मच्छ-दप्पणा, तयाऽणंतरं च णं पुराणकलसभिंगारं दिव्वा य छत्तपडागा सचामरा दंसणरइयबालोअ-दरिसणिजा वाउद्धय-विजयवेजयंती य ऊस्सिया गगणतल-मणु. लिहंती पुरश्रो अहाणुपुबीए संपट्ठिया, तयाऽणंतरं च णं वेरुलिय भिसंतविमलदंडं पलंव-कोरंट-मल्लदामोवसोभियं चंदमंडलणिभं समूसिअविमलं प्रायवत्तपवरं सीहासणं वर-मणिरयण-पादपीढं सपाउबाजोय-समाउत्तं बहुकिंकर-( दासीदास-किंकर)कम्मकर-पुरिस-पायत्तपरिक्खित्तं पुरयो अहाणुपुब्बीए संपट्ठियं 3 / तयाऽणंतरं च णं बहवे लट्ठिग्गाहा (असिलट्ठिग्गाहा) कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयग्गाहा फलकग्गाहा पीढग्गाहा वीणग्गाहा कुतग्गाहा हडप्फग्गाहा पुरश्रो अहाणुपुवीए संपट्ठिा / तयाऽणंतरं च णं बहवे डंडिणो मुडिणो सिहंडिणो जडिणो पिंछिणो हासकरा डमरकरा चाटुकरा वादकरा कंदप्पकरा दवकरा कोक्कुइया किट्टिकरा वायंता गायंता हसंता णचंता भासंता सावेता रक्खंता (रविता) आलोयं च करेमाणा जयरस पउंजमाणा पुरयो ग्रहाणुपुव्वीए संपट्टिा (असिलट्ठि-कुंतचावे चामरपासे य फलगपोत्थे य वीणाकूयग्गाहे तत्तो य हडप्फ(प्प)गाहे य // 1 // दंडी मुडि. सिहंडी पिच्छी जडिणो य हासकिड्डा यादवकारा चडुकारा कंदप्पियकुक्कुईगा य (गाहा)॥२॥ गायंता वायंता नच्चंता तह हसंतहासिंता / साता राता बालोयजयं पउंजंति // 3 // ) 4 / तयाऽणंतरं च णं जच्चाणं तरमल्लिहायणाणं (वरमल्लि-भासणाणं हरिमेलामउल-मल्लियब्छाणं चुचुच्चिय-ललिग्रपुलिय-चल-चवल-चंचलगईणं लंघण-वग्गण-धावण-धोरण-तिवई-जइणसिक्खियगईणं ललंत-लाम-गललाय-वरभूसणाणं मुहभंडग-उच्चूलग-थासग. मिलाण-चमरीगंड-परिमंडिय-कडीणं) थासग अहिलाण-चामरगराडपरिमंडिय-कडीणं किंकरवर-तरुण-परिग्गहिश्राणं अट्ठसयं वरतुंरगाणं