________________ 426 ] [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः लोभे विसेसमहिया “मुणेतब्बा // 1 // सू० 261 // श्रहवा पंचविहा सबजीवा पराणत्ता, तंजहा-णेरइया तिरिक्खजोणिया मणुस्सा देवा सिद्धा 1 / संचिट्ठणांतराणि जह हेट्टा भणियाणि 2 / अप्पाबहुगं थोवा मणुस्सा ओरइया असंखेंजगुणा देवाः असंखेजगुणा सिद्धा अणंतगुणा तिरिया थणंतगुणा. 3 / सेत्तं पंचविहा सव्वजीवा 4 // सू० 262 // // इति चतुर्थी प्रतिप्रतिः // 2-4 // // अथ षडविधाख्या पञ्चमी प्रतिपत्तिः // तत्थ णं जे ते एवमाहंसु छब्विहा सव्वजीवा परामत्ता ते एवमाहंसु, तंजहा-श्राभिणिबोहियणाणी सुयणाणी / श्रोहिनाणी मणपजवणाणी केवलनाणी अण्णाणी 1 / श्राभिणिवोहियणाणी णं भंते ! याभिणिबोहियणाणित्ति काल यो केवचिर होइ ?, गोयमा ! जहराणेणं अंतोमुहुत्तं उक्कोसेणं छावढि सागरोवमाइं साइरेगाइं एवं सुयणाणीवि 2 / श्रोहिणाणी णं भंते ! भोहिणाणीति कालयो केवचिरं होइ ?, गोयमा ! जहराणेणं एक्कं समयं उक्कोसेणं छावढि सागरोवमाइं साइरेगाई 3 / मणपजवणाणी णं भंते ! मणपजवणाणीति कालयो केवचिरं होइ ?, गोयमा ! जहराणेणं एवकं समयं उक्कोसेणं देसूणा पुवकोंडी 4 / केवलनाणी. णं भंते ! केवलणाणीति कालो केवचिरं होइ ?, गोयमा ! सादीए अपज्जवसिए 5 / अन्नाणिणो तिविहा पसणत्ता, तंजहा-प्रणाइए वा अपजवसिए अणाइए का सपजवसिए साइए वा सपन्जवसिए, तत्थ साइए सपज्जवसिए जहराणेणं अंतोमुहुत्तं उकोसेणं अणं कालं अवड पुग्गलपरियट्ट देसूणं 6 / अंतरं आभिणिबोहियणाणिस्स जहरणेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं श्रवट्ठ पुग्गलपरियट्ट देसूणं, एवं सुयणाणीणो भोहिमणपजवणाणीणो अंतरं केवलनाणिणो णस्थि अंतरं 7 /