________________ .396 ] [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः जाव सहस्सारो, आणतादिगेसु चउसुवि 10 / गेवेज्जेसु अणुत्तरेसु य समए समए जाव केवतिकालेणं अवहिया सिया ?, गोयमा ! ते णं असंखेजा समए 2 अवहीरमाणा पलिश्रोवमस्स असंखेजतिभागमेत्तेणं अवहीरंति, नो चेव णं. अवहिया सिया 11 / सोहम्मीसाणेसु णं भंते ! कप्पेसु देवाणं केमहालया सरीरोगाहणा पराणता ?, गोयमा ! दुविहा सरीरा पराणत्तो, तंजहा-भवधारणिजा य उत्तरवेउव्विया य, तत्थ णं जे से भवधारणिज्जे से जहन्नेणं अंगुलस्स असंखेजतिभागो उकोसेणं सत्त रयणीयो, तत्थ णं जे से उत्तरवेउबिए से जहराणेणं अंगुलस्स संखेजतिभागो उक्कोसेणं जोयणसतसहस्सं, एवं एक्केका ओसारेत्ताणं जाव श्रणुत्तराणं एका रयणी, गेविजणुत्तराणं एगे भवधारणिज्जे सरीरे उत्तरवेउब्बिया नत्थि 12 // सू० 213 // सोहम्मीसाणेसु णं देवाणं सरीरगा किसंघयणी पराणत्ता , गोयमा ! छराहं संघयणाणं असंघयणी पराणत्ता ?, नेवट्ठि नेव छिरा नवि गहारू णेव संघयणमत्थि, जे पोग्गला इट्टा कंता जाव ते तेसिं संघातत्ताए परिणमंति जाव अणुत्तरोववातिया 1 / सोहम्मीसाणेसु देवाणं सरीरंगा किंसंठिता पराणत्ता ?, गोयमा ! दुविहा सरीरा पन्नत्ता, तंजहा-भवधारणिजा य उत्तरवेउब्विया य, तत्थ णं जे ते भवधारणिजा ते समचउरंससंठाणसंठिता पराणत्ता, तत्थ णं जे ते उत्तरवेउब्विया ते णाणासंगणसंठिया पराणत्ता जाव अच्चुयो, अवेउविया गेविजणुत्तरा, भवधारणिजा समचउरंससंगणसंठिता उत्तरवेउब्विया णत्थि 2 // सू० 214 // सोहम्मीसाणेसु देवा केरिसया वराणेणं पन्नत्ता ?, गोयमा ! कणगत्तयरत्ताभा वराणेणं पराणत्ता 1 / सणंकुमारमाहिदेसु णं परमपम्हगोरा वराणेणं पराणत्ता 2 / बंभलोगे णं भंते ! गोयमा! अल्लमधुगवण्णाभा वराणेणं पराणत्ता, एवं जाव गेवेजा, अणुत्तरोववातिया परमसुकिल्ला वराणेणं पन्नत्ता 3 / सोहम्मीसाणेसु णं भंते ! कप्पेसु