________________ श्रीजीवाजीवाभिगम-सूत्रम् / अधिकारः 1 तृतीया प्रतिपत्तिः / [ 383 जोयणसतेहिं अबाधाए सूरविमाणे चारं चरति, अट्टहि असीएहि जोयणमतेहि अबाधाए चंदविमाणे चारं चरति, नवहिं जोयणसएहि अबाहाए सबउवरिल्ले ताराख्वे चारं चरति 3 / सव्वहेट्ठिमिल्लायो णं भंते ! तारारुवायो केवतियं अबाहाए। सूरविमाणे चारं चरइ ? केवइयं अबाहाए चंदविमाणे चारं चरइ ? केवतियं अबाहाए सव्वउवरिल्ले ताराख्वे चारं चरइ ?, गोयमा ! सव्वहेटिल्लायो णं दसहिं जोयणेहिं सूरविमाणे चारं चरति णउतीए जोयणेहिं अबाधाए चंदविमाणे चारं चरति दसुत्तरे जोयणसते अबाधाए सबोपरिल्ले तारारूवे चारं चरइ 4 / सूरविमाणाम्रो णं भंते ! केवतियं अबाधाए चंदविमाणे चारं चरति ? केवतियं सव्वउवरिल्ले ताराख्वे चारं चरति ?, गोयमा! सूरविमाणाश्रो णं असीए जोयणेहिं चंदविमाणे चारं चरति, जोयणसयं अबाधाए सव्वोवरिल्ले तारारुवे चारं चरति 5 / चंदविमाणात्रो णं भंते ! केवतियं अबाधाए सव्वउवरिल्ले तारास्वे चारं चरति ?, गोयमा ! चंदविमाणायो णं वीसाए जोयणेहिं अबाधाए सबउवरिल्ले तारारूवे चारं चरइ, एवामेव सपुव्वावरेणं दसुत्तरसतजोयणबाहल्ले तिरियमसंखज्जे जोतिसविसए पराणत्ते 6 ॥सू० 115 // जंबूदीवे णं भंते ! कयरे णक्खत्ते सव्वभितरिल्लं चारं चरति ? कयरे नक्खत्ते सञ्चबाहिरिल्लं चारं चरइ ? कयरे नक्खत्ते सव्वउवरिल्लं चारं चरात ? कयरे नक्खत्ते सव्वहिटिल्लं चारं चरति ?, गोयमा ! जंबूदीवे णं दीवे अभीइनक्खत्ते सव्वभितरिल्लं चारं चरति मूले णक्खत्ते सब्बबाहिरिल्लं चारं चरइ साती णक्खत्ते सव्वोवरिल्लं चारं चरति भरणीणवखत्ते सव्वहेछिल्लं चारं चरति // सू० 116 // चंदविमाणे णं भंते ! कि संठिते पराणत्ते ?, गोयमा ! श्रद्धकविट्टग-संगणसंठिते सव्वफालितामए अभुगतमूसितपहसिते वरणयो, एवं सूरविमाणेवि नक्खत्तविमाणेवि ताराविमाणेवि सव्वे अद्धकविट्ठसंगणसंठिते 1 / चंदविमाणे णं भंते ! केवतियं श्रायाम