________________ श्रीजीवाजीवाभिगम-स्त्रम् / अ० 1 तृतीया प्रतिपत्तिः ] [ 367 जच्चे तणुए फलिहवराणाभे पगतीए उदगरसेणं सिरिधरसिरिप्पभा य दो देवा जाव महिड्डीया जाव पलिग्रोवमट्टितीया परिवसंति, से एतेण?णं जाव णिच्चे 4 / पुक्खरोदे णं भंते ! समुद्दे केवतिया चंदा पभासिंसु वा -3 ?, संखेजा चंदा पभासेंसु वा 3 जाव तारागण कोडीकोडीउ सोभेसु वा 3, 5 / पुक्खरोदे णं समुद्दे वरुणवरेणं दीवेणं संपरिक्खित्ते वट्टे वलयागारे जाव चिट्ठति, तहेव समचक्वालसंठिते केवतियं चकवालविक्खं. भेणं ? केवइयं परिक्खेवेणं पराणत्ता ? गोयमा ! संखिजाइं जोयणसयसहस्माइं चकवालविक्खंभेणं संखेजाइं जोयणसतसहस्साई परिक्खेवेणं पराणत्ते, पउमवर-वेदिया-वणसंडवराणश्रो दारंतरं पदेसा जीवा तहेव सव्वं 6 / से केण?णं भंते ! एवं वुच्चइ वरुणवरे दीवे 21, गोयमा ! वरुणवरे णं दीवे तत्थ 2 देसे 2 तहिं 2 बहुश्रो खुड्डा खुड्डियाओं जाव बिलपंतियात्रो अच्छायो पत्तेयं 2 पउमवरवेड्या-परिक्खित्ताश्रो वणसंडवराणश्रो वारुणिवरोदग-पडिहत्थानो पासातीतायो 4, तासु णं खुड्डाखुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्वता जाव खडहडगा सव्वफलिहामया अच्छा तहेव वरुणवरणप्पभा य एत्थ दो देवा महिड्डीया परिवसंति, से तेण?णं जाव णिच्चे 7 / जोतिसं सव्वं संखेजगेणं जाव तारागणकोडिकोडीयो 8 / वरुणवरगणं दीवं वरुणोदे णामं समुद्दे वट्टे वलयागारे जाव चिट्ठति, समचकवालविक्खंभेणं विसमचकवालविक्खंभेणं, तहेव सव्वं भाणियव्वं, विक्खंभपरिक्खेवो संखिजाई जोयणसहस्साई दारंतरं च पउमवरवेदियापरिक्खित्ते वणसंडे पएसा जीवा अट्ठो, गोयमा ! वारुणोदस्स णं समुदस्स उदए से जहा नामए चंदप्पभाइ वा मणिसिलागाइ वा वरसीधु-वरवारुणीइ वा पत्तासवेइ वा पुप्फासवेइ वा चोयासवेइ वा फलासवेइ वा महुमेरएइ वा जातिप्पसन्नाइ वा खज्जूरसारेइ वा मुद्दियासारेइ वा कापिसायणाइ वा सुपक्कखोयरसेइ वा पभूतसंभारसंचिता पोसमास-सतभिसंय-जोगवत्तिता निस्व