________________ श्रीजीवाजीवाभिगम-सूत्रम् :: अ० 1 प्रतिपत्तिः 3 / [ 346 देवीण य आहेबच्चं जाव विहरंति, से तेण?णं गोयमा ! चंददीवा जाव णिचा 2 / कहि णं भंते ! जंबुद्दीवगाणं चंदाणं चंदायो नाम रायहाणीयो पराणत्तायो ?, गोयमा ! चंददीवाणं पुरथिमेणं तिरियं जाव अराणमि जंबुद्दीवे 2 बारस जोयणसहस्साई शेगाहित्वा तं चेव पमाणं जाव एमहिड्डीया चंदा देवा 2, 3 / कहि णं भंते ! जंबुद्दीवगाणं सूराणं सूरदीवा णामं दीवा पराणत्ता ?, गोयमा ! जंबुद्दीवे 2 मंदरस्स पव्वयस्स पञ्चत्थिमेणं लवणसमुह बारस जोयणसहस्साई भोगाहित्ता तं चैव उच्चत्तं अायामविक्खंभेणं परिक्खेवो वेदिया. वणसंडा भूमिभागा जाव श्रासयंति जाब विहरंति, पासायवडेंसगाणं तं चैव पमाणं मणिपेढिया सीहासणा सपरिवारा अट्ठो उप्पलाई सूरप्पभाई सूरा एत्थ देवा जाव रायहाणीयो सकाणं दीवाणं पच्चत्थि मेणं श्रगणंमि जंबुद्दीवे दीवे सेसं तं चेव जाव सूरा देवा 4 // सू० 162 // कहि गां भंते ! श्रभितरलावणगाणां चंदाणां चंददीवा णामं दीवा पराणत्ता ?, गोयमा ! जंबूद्दीवे 2 मंदरस्स। पव्वयस्स पुरथिमेगां लवणसमुद्द बारस जोयणसहस्साई श्रोगाहित्ता एत्थ / गां अभितरलावणगाणां चंदा चंददीवा णाम दीवा पराणत्ता, जहा जंबुद्दीवगा चंदा तहा भाणियव्वा णवरि. रायहाणीयो अराणंमि लवणे सेसं तं चे 1 / एवं अभितरलावणगाणं सूराणवि लवणसमुई बारस जोयणमहस्साई तहेव सवं जाव रायहाणीयो 2 / कहि णं भते ! बाहिरलावणगाणं चंदाणं चंददीवा पराणत्ता ?, गोयमा! लवणस्स समुदस्स पुरथिमिल्लायो वेदियंतायो लवणसमुद्द पचत्थिमेणं बारस जोयणसहस्साई श्रोगाहित्ता एत्थ णं बाहिरलावणगाणं चंददीवा नाम दीवा पराणत्ता चायतिसंडदीवंतेणं अद्धकोणणवतिजोयणाई चत्तालीसं च पंचणउतिभागे जोयणस्स ऊसिता जलंतातो लवणसमुद्दतेणं दो कोसे ऊसिता बारस जोयणसहस्साई आयामविक्खंभेणं परमवरवेइया वणसंडा बहुसमरमणिज्जा