SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ [ 347 जीवाजीवभिगम-सूत्रम् / अ० 1 तृतीया प्रतिपत्तिः ] नागरायस्स ककोडए णामं आवासपबते पराणत्ते सत्तरस एकवीसाइं जोयणसताई तं चेव पमाणं जं गोथूभस्स णवरि सव्वरयणामए अच्छे जाव निरवसेसं जाप सपरिवार श्रटो से बहुई उप्पलाई ककोडप्पभाई सेसं तं वेव णवरि ककोडगपब्वयस्स उत्तरपुरच्छिमेणं, एवं तं चेव सव्वं, कद्दमस्सवि सो चेव गमत्रो अपरिसेसियो, णवरि दाहिणपुरच्छिमेणं आवासो विज्जुप्पभा रायहाणी दाहिणपुरस्थिमेणं, कइलासेवि एवं चेव, णवरि दाहिणपञ्चत्थिमेणं कयलासावि रायहाणी ताए चेव दिसाए, अरुणप्पभेवि उत्तरपञ्चत्थिमेणं रायहाणीवि ताए चेव दिसाए, चत्तारि विगप्पमाणा सव्वरयणामया य 3 // सू० 160 // कहि णं भंते ! सुट्टियस्स लवणाहिवइस्स गोयमदीवे णामं दीवे पराणते ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पचत्थिमेणं लवणसमुद्द बारसजोयणसहस्साई श्रोगाहित्ता एत्थ णं सुट्ठियस्त लवणाहिवइस्स गोयमदीवे नामं दीवे पराणत्ते, बारसजोयणसहस्साई अायामविक्खंभेणं सत्ततीसं जोयणसहस्साई नव य अडयाले जोयणसए किंत्रिविसेसोणे परिवखेवणं, जंबूदीवंतेणं अद्धकोणणउते जोयणाइं चत्तालीसं पंचणउतिमागे जोयणस्स ऊसिए जलंतायो लवणसमुद्दतेणं दो कोसे ऊसिते जलंतायो 1 / से णं एगाए य पउमवरवेइयाए एगेणं वणसंडेणं सव्वतो समंता तहेव वराणो दोराहवि 2 / गोयमदीवस्स णं दीवस्स अंतो जाव बहुसमरमणिज्जे भूमिभागे पराणत्ते, से जहानामएआलिंग जाव ग्रासयंति जाव विहरंति 3 / तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं सुट्टियस्स लवणाहिवइस्स एगे महं श्रइकीलावासे नामं भोमेजविहारे पराणत्ते बावट्टि जोयणाई श्रद्धजोयणं उदउच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं अणेगखंभसतसन्निविट्ठ भवणवराणश्रो भाणियब्बो 4 / अइकीलावासस्स णं भोमेजविहारस्स अंतो बहुसमरमणिज्जे भूमिभागे पराणत्ते जाव मणीणं भासो 5 / तस्स णं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy