SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ विश्वंभेणं वगण यावासपव्वए 2 डियागो जाव गावलियोवमट्टिती श्रीजीवाजीवाभिगम-सूत्रम् : अ० 1 तृतीया प्रतिपत्तिः ] . [ 345 मणिज्जे भूमिभागे पराणत्ते जाव पासयंति जाव विहरंति 5 / तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगे महं पासायवडेंसए बावट्ठ जोयणद्धं च उड्डे उच्चत्तेणं तं चेव पमाणं श्रद्धं थायामविक्खभेणं वराणो जाव सीहासणं सपरिवारं 6 / से केणटेणं भंते ! एवं वुच्चइ गोथूमे श्रावासपब्बए 21, गोयमा ! गोथूभे णं श्रावासपवते तत्थ 2 देसे तहिं 2 बहुश्रो खुड्डाखुड्डियात्रो जाव गोथूभवरणाई बहूई उप्पलाई तहेब जाव गोथूभे तत्थ देवे महिड्डीए. जाव पलिग्रोवमद्वितीए परिवसति, सेणं तत्थ चउराहं सामाणियसाहस्सीणं जाव गोथूभयस्स श्रावासपव्वतस्स गोथूभाए रायहाणीए जाव विहरति, से तेण?णं जाव णिच्चे 7 / रायहाणि पुच्छा गोयमा ! गोथूभस्स श्रावासपव्वतस्स पुरस्थिमेणं तिरियमसंखेज्जे दीवसमुद्दे वीतिवइत्ता अराणंमि लवणसमुद्दे तं चेव पमाणं तहेव सव्वं 8 / कहि णं भंते ! सिवगस्स वेलंधरणागरायस्स दोभासणामे श्रावासपव्वते पराणत्ते ?, गोयमा ! जंबद्दीवे णं दीवे मंदरम्स पव्वयस्स दक्खिणेणं लवणसमुद्द बायालीसं जोयणसहस्साई श्रोगाहित्ता एत्थ णं सिवंगस्स वेलंधरणागरायस्स दोभासे णामं श्रावासपब्बते पराणत्ते, तं चेव पमाणं जं गोथूभस्स, णवरि सव्वयंकामए अच्छे जाव पडिरूवे जाव अट्ठो भाणियब्बो, गोयमा ! दोभासे णं श्रावासपव्वते लवणसमुद्दे अट्ठजोयणियखेत्ते दगं सव्वतो समंता श्रोभासेति उज्जोवेति तवति पभासेति सिवए इत्थ देवे महिड्डीए जाव रायहाणी से दविखणेणं सिविगा दोभासस्स सेसं तं चेव 1 / कहि णं भंते ! संखस्स वेलंधरणागरायस्स. संखे णाम आवासपवते पराणते ?, गोयमा! जंबुद्दीवे णं दीवे मंदरस्स पव्वयस्स पञ्चत्थिमेणं बायालीसं जोयणसहस्साई एस्थ j. संखस्स वेलंधरनागरायस्स संखे .णामं श्रावासपव्वते, तं चेव पमाणं णवरं सव्वरयणामए अच्छे जाव पडिरूवे 10 / से णं एगाए पउमवरवेदिवाए
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy