SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 331 ] / श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः दहस्स णं पुरथिमपञ्चत्थिमेणं दस जोयणाई अबाधाए एत्थ णं दस दस कंचणगपव्वत्ता पराणत्ता, ते णं कंचणगपव्वता एगमेगं जोयणसतं उड्डे उच्चत्तेणं पणवीसं 2 जोयणाई उव्वेहेणं मूले एगमेगं जोयणसतं विवखंभेणं मज्झे पराणत्तरि जोयणाई विक्खंभेणं उवरि पराणासं जोयणाई विक्खंभेणं मूले तिरािण सोले जोयणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोनि सत्ततीसे जोयणसते किंचिविसेसाहिए परिक्खेवेगां उबरि एगं अट्ठावरणं जोयणसतं किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वकंचणमया श्रच्छा जाव पडिरूवा, पत्तेयं 2 पउमवरवेतिया परिक्खित्ता पत्तेयं 2 वणसंडपरिक्खित्ता 1 / तेसि गां कंचणगपव्वताणां उप्पिं बहुसमरमणिज्जे भूमिभागे जाव श्रासयंति सयंति जाव पञ्चणुभवमाणा विहरंति, तेसि णं बहुसमरमणिजाणं भूमिभागागां बहुमज्मदेसभाए पत्तेयं पत्तेयं पासायवडेंसगा सड्ढवावडिं जोयणाई उड्ड उच्चत्तेणं एकतीसं जोषणाई कोसं च विखंभेणं मणिपढिया दोजोयणिया सीहासगां सपरिवारा 2 / से केण?णं भंते ! एवं वुच्चति-कंचणगपव्वता कंचणगपव्वता ?, गोयमा ! कंचणगेसु णं पवतेसु तत्थ तत्थ वावीसु उप्पलाइं जाव कंचणगवण्णाभाति कंचणगा जाव देवा महिड्डीया जाव विहरंति, उत्तरेणं कंचणगाणां कंचणियायो रायहाणीयो अराणांमि जंबूद्दीवे 2 तहेव सव्वं भाणितव्वं 3 / कहि णं भंते ! उत्तराए कुराए उत्तरकुरुइहे पराणते ?, गोयमा ! नीलवंतदहस्स दाहिणेणं श्रद्धचोत्तीसे जोयणसते, एवं सो चेव गमो तव्वो जो णीलवंतदहस्स सव्वेसि सरिसको दहसरिनामा य देवा, सव्वेसि पुरथिमपञ्चस्थिमेणं कंचणगपव्वता दस 2 एकप्पमाणा उत्तरेणं रायहाणीयो अराणमि जंबुद्दीवे 4 / कहि णं भंते ! चंददहे एरावणदहे मालवंतहहे एवं एक्केको णेयब्वो 5 // सू० 150 // कहि णं भंते ! उत्तरकुराए 2 जंबूसुदंसणाए
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy