________________ 332 ] [ श्रीमदागमसुधासिन्धु :: पञ्चमो विभागः नीलवंतबहे नामं दहे पन्नत्ते, उत्तरदक्खिणायए पाईणपडीणविच्छिन्ने एगं जोयणसहस्सं थायामेण पंच जोयणसताई विखंभेणं दस जोयणाई उव्वे. हेणं अच्छे सराहे रयतामतकूले चउकोणे समतीरे जाव पडिरूवे उभश्रो पासि दोहि य परमवरवेइयाहिं वणसंडेहिं सबतो समंता संपरिक्खित्ते दोराहवि वराणश्रो 1 / नीलवंतदहस्स णं दहस्स तत्थ 2 जाव बहवे तिसोवाणपडिरूवगा पराणत्ता, वराणश्रो भाणियबो ज़ाव तोरणत्ति 2 / तरस णं नीलवंतद्दहस्स णं दहस्स बहुमज्झदेसभाए एत्थ णं एगे महं पउमे पराणत्ते, जोयणं पायामविक्खंभेणं तं तिगुणं सविसेसं परिक्खेवेणं. श्रद्धजोयणं बाहल्लेणं दस जोयणाई उज्वेहणं दो कोसे ऊसिते जलंतातो सातिरेगाई दसद्धजोयणाई मव्वग्गेणं पराणत्ते 3 / तस्स णं पउमस्स श्रयमेयारूवे वण्णावासे पराणत्ते, तंजहा-वइरामता मूला रिट्ठामते कंदे वेरुलियामए नाले वेरुलियामता बाहिरपत्ता जंबूणयमया अभितरपत्ता तवणिजमया केसरा कणगामई करिणया. नाणामणिमया पुक्खरस्थिभुता 4 / सा णं करिणया श्रद्धजोयणं पायामविक्खंभेणं, तं तिगुणं सविसेसं परिक्खेवेगां कोसं बाहल्लेणं सव्वप्पणा. कणगमई अच्छा सराहा जाव पडिरूवा 5 / तीसे णं करिणयाए उवरि बहुसमरमणिज्जे देसभाए पराणत्ते. जाव मणीहिं 6 / तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं एगे महं भवणे पराणत्ते, कोसं थायामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड उच्चत्तेणं अणेगखंभसतसंनिविट्ठ जाव वराणो, तस्स णं भवणस्स तिदिसिं ततो दारा पराणत्ना पुरथिमेणं दाहिणेणं उत्तरेणं, ते णं दारा पंचवणुसयाई उ8 उच्चत्तेणं अड्डाइजाई धणुसताई विखंभेणं तावतियं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाउत्ति 7 / तस्स णं भवणस्स अंतो बहु. समरमणिज्जे भूमिभागे पराणत्ते से जहा नामए-श्रालिंगपुक्खरेति वा जाव मणीणं वरणयो 8 / तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झ