________________ श्रीजीवा जीवाभिगम-सूत्रम् :: अधिकारः 1 तृतीया प्रतिपत्तिः ] [ 325 चेतियथूभं लोमहत्थएणं पमज्जति 2 दिव्वाए दगधाराए अब्भुक्खे सरसेण जाव पुप्फारुहणं घासत्तोसत्त जाव धूवं दलयति 2 जेणेव पचत्थिमिल्ला मणिपेढिया जेणेव जिणपडिमा तेणेव उवागच्छति जिणपडिमाए बालोए पणामं करेइ 2 लोमहत्थगं गेराहति 2 तं चेव सव्वं जं जिणपडिमाणं जाव सिद्धिगइनामधेनं ठाणं संपत्ताणं वंदति णमंसति, एवं उत्तरिल्लाएवि, एवं पुरथिमिलाएवि, एवं दाहिणिल्लाएवि, जेणेव चेइयरुक्खा दारविही य मणिपेढिया जेणेव महिंदज्झए दारविही, जेणेव दाहिणिला नंदापुवखरणी तेणेव उवागच्छति लोमहत्थगं गेराहति चेतियायो य तिसोपाणपडिरूवए य तोरणे य सालभंजियायो य वालरूवए य लोमहत्थरण पमजति 2 दिव्वाए उदगधाराए सिंचति सरसेणं गोसीसचंदणेणं अणुलिपति 2 पुप्फारुहणं जाव धूवं दलयति 2 सिद्धायतणं अणुप्पयाहिणं करेमाणे जेणेव उत्तरिल्ला णंदापुक्खरिणी तेणेव उवागच्छति 2 तहेव महिंदज्झया चेतियरुक्खो चेतियथूमे पञ्चत्थिमिल्ला मणिपेढिया जिणपडिमा उत्तरिल्ला पुरथिमिल्ला दविखणिल्ला पेच्छाघरमंडवस्सवि तहेव जहा दक्खिणिलस्स पञ्चस्थिमिल्ले दारे जाव दक्खिणिला णं खंभपंती मुहमंडवस्सवि तिरहं दाराणं अचणिया भणिऊणं दक्खिणिल्ला णं खंभपंती उत्तरे दारे पुरच्छिमे दारे सेसं तेणेव कमेण जाव पुरथिमिल्ला णंदापुक्खरिणी जेणेव सभा सुधम्मा तेणेव पहारेत्थ गमगाए = / तते णं तस्स विजयस्स चत्तारि सामाणियसाहस्सीश्रो एयप्पभिति जाव सब्विड्डीए जाव गाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छति 2. तं णं सभं सुधम्म अणुप्पयाहिणीकरेमाणे 2 पुरस्थिमिल्लेणं अणुपविसति 2 श्रालोए जिणसकहाणं पणामं करेति 2 जेणेव मणिपेढिया जेणेव माणवचेतियक्खंभे जेणेव वइरामया गोलवट्टसमुग्गका तेणेव उवागच्छति 2 लोमहत्थयं गेराहति 2 वइरामए गोलवट्टसमुग्गए लोमहत्थएण. पमजइ 2 वइरामए गोलवट्टसमुग्गए विहाडेति 2 निणस