SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ से विशिसम्म दृष्टय ता देवस्या जीव हमाणे पुलि 314 ] ___ [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः से विजए देवे तेसिं सामाणिय-परिसोववराणगाणं देवाणं अंतिए एयमट्ठ मोचा णिसम्म हट्ट तुट्ट जाव हियते देवसयणिजात्रो अब्भुट्ठइ 2 दिव्वं देवदूमजुयलं परिहेइ 2 ता देवसयणिजायो पचोरुहइ 2 उपपातसमायो पुरस्थिमेणं बारेण णिग्गच्छइ 2 जेणेव हरते तेणेव उवागच्छति उवागच्छित्ता हरयं अणुपदाहिणं करेमाणे करेमाणे पुरत्थिमेणं तोरणेणं श्रणुप्पविसति 2 पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुहति 2 हरयं श्रोगाहति 2 जलावगाहणं करेति 2 जलमजणं करेति 2 जलकिड्ड करेति 2 श्रायंने चोक्खे परमसूतिभूते हरतातो पच्चुत्तरति 2 जेणामेव अभिसेयसभा तेणामेव उवागच्छति 2 अभिसेयसभं पदाहिणं करेमाणे पुरथिमिल्लेणं बारेणं अणुपविसति 2 जेणेव सए सीहासणे तेणेव उवागच्छति 2 सीहासणवरगते पुरच्छाभिमुहे सरिणसराणे 5 / तते णं तस्स विजयस्स देवस्म सामाणिय-परिसोववरणगा देवा अाभियोगिते देवे सद्दावेंति 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! विजयरस देवस्स महत्थं महग्धं महरिहं विपुलं इंदाभिसेयं उवट्ठवेह 6 / तते णं ते श्राभिश्रोगिता देवा सामाणियपरिसोववराणेहिं एवं वुत्ता समाणा हट्टतुट्ठ जाव हितया करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं देवा तहत्ति श्राणाए विणएणं वयणं पडिसुणंति 2 उत्तरपुरत्थिमं दिसीभागं श्रवक्कमति 2 वेउब्वियसमुग्घाएणं समोहणंति 2 संखेजाई जोयगाई दंडं णिसरंति तंजहारयणाणं जाव रिट्ठाणं, अहाबायरे पोग्गले परिसाउंति 2 ग्रहासुहुने पोग्गले परियायंति 2 दोच्चंपि वेउब्वियसमुग्घाएणं समोहणंति 2 अट्ठसहस्सं सोवरिणयाणं कलसाणं अट्ठसहस्सं रुप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्ठसहस्सं सुवराणरुप्पामयाणं अट्ठसहस्सं सुवरणमणिमयाणं अट्ठसहस्सं रुप्पामणिमयाणं अट्ठसहस्सं सुवराणरुप्पामताणं अट्ठसहस्सं भोमेजाणं अट्ठसहस्सं भिंगारगाणं एवं पायंमगाणं थालाणं पातीणं सुपतिट्ठकाणं मणोगुलियाणं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy