SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ स्सा बहुकिराहचामरममावत्तारि मणिपाठवाय बाहल्लेण - श्रीजीवाजीवाभिगम-सूत्रम् : अधिकारः 1 तृतीया प्रतिपत्तिः ] [ 305 वागां उप्पि अट्ठमंगलगा झया छत्तातिछत्ता 1 / तेसि गां पेच्छाघरमंडवाणां पुरतो तिदिसिं तो मणिपेढियात्रो पन्नत्ताश्रो, तायो गां मणिपेढियायो दो जोय. णाई यायामविखंभेणं जोयणं बाहल्लेणं सव्वमणिमतीयो अच्छायो जाव पडिरूपायो 10 / तासि णं मणिपेढियाणं उप्पिं पत्तेयं पत्तेयं चेइयथूभा पराणत्ता, ते गां चेइयथूभा दो जोयणाई आयामविक्खंभेणं सातिरेगाइं दो जोयणाई उर्ल्ड उच्चत्तेणं सेया संखंक-कुद-दगरयामय-महित-फेणपुंजसरिणकासा सव्वरयणामया अच्छा जाव पडिरूवा 11 / तेसि णं चेइयथूभाणं उप्पिं अट्ठ मंगलगा बहुकिराहचामरझया पराणत्ता छत्तातिछत्ता 12 / तेसिणं चेतियथूभाणं चउदिसिं पत्तेयं पत्तेयं चत्तारि मणिपेढियायो पन्नत्तायो, तायो णं मणिपेढियायो जोयणं आयामविक्खंभेणं श्रद्धजोयणं बाहल्लेणं सव्वमणिमईयो 13 / तासि णं मणिपीढियाणं उप्पि पत्तेयं पत्तेयं चत्तारि जिणपडिमाश्रो जिणुस्सेहपमाणमेत्तायो पलियंकणिसराणाश्रो थूभाभिमुहीयो सन्निविट्ठायो चिट्ठति, तंजहा-उसभा वद्धमाणा चंदाणणा वारिसेणा 14 / तेसि णं चेतियथूभाणं पुरतो तिदिसिं पत्तेयं पत्तेयं मणिपेढियाश्री पन्नत्तायो, ताशो गं मणिपेढियायो दो दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सबमणिमईयो अच्छायो लराहायो सराहायो घटायो मट्ठायो णिप्पंकायो णीरयायो सस्सिरीयागोजाव पडिरूवायो 15 / तासि णं मणिपेढियाणं उप्पिं पत्तेयं पत्नेयं चेइयरुवखा पराणत्ता, ते णं चेतियरुक्खा अट्ठजोयणाई उड्ड उच्चत्तेणं श्रद्धजोयणं उव्वेहेणं दो जोयणाई खंधी अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमज्भदेसभाए अट्ठजोयणाई आयामविक्खंभेणं साइरेगाइं अट्ठजोयणाई सव्वग्गेणं पराणत्ताई १६।तेसिणं चेइयरुक्खाणं अयमेतारूवे वराणावासे पराणत्ते, तंजहा-वइरामया मूला रययसुपतिट्टिता विडिमा रिटामय-विपुलकंद-वेरुलिय-रुतिलखंधी सुजात-वरजायरूव-पढमगविसालसाला नाणामणिरयण-विविध-साहप्पसाह 36
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy