SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाजीवाभिगम-सूत्रम् : अ० 1 तृतीया प्रतिपत्तिः ] [ 267 पराणत्ते तहेब जाव पासातीया 4, 17 / तेसि णं तोरणाणं पुरतो दो दो रुप्पछदाछत्ता पराणता, ते णं छत्ता वेरुलिय-भिसंतविमलदंडा जंबूणयकन्निकावइरसंधी मुत्ताजालपरिगता अट्टमहस्स-वरकंचणसलागा ददरमलयसुगंधी सम्बोउ-सुरभि-सीयलच्छाया मंगलभत्तिचित्ता. चदागारोवमा वट्टा 18 / तेसि णं तोरणाणं पुरतो दो दो चामरायो पराणत्तायो, तायो णं चामरायो चन्दप्पभ-वइर-वेरुलिय-नानामणिरयणखचियदंडा णाणामणिकणगरयण-विमल-महरिह-तवणिज्जुजल-विचित्तदंडायो चिल्लिायो सुहुमरयतदीहवालाश्रो संखक-कुद-दगरययमय-महियफेणपुंज-सरिणकासाश्रो सव्वरयणामतायो अच्छाश्रो जाव पडिरूवायो 11 / तेसि णं तोरणाणं पुरतो दो दो तिल्लसमुग्गा कोट्ठसमुग्गा पत्तसमुग्गा चोयसमुग्गा तयरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सम्वरयणामया अच्छा जाव पडिरूवा 20 // . सू० 131 // विजये णं दारे अट्ठसतं चकद्धयाणं अटुसयं मिगद्धयाणं अट्ठसयं गरुडझयाणं अट्ठसयं विगद्धयाणं श्रट्ठसयं रुरुयज्मयाणं अट्ठसतं छत्तज्झयाणं अट्ठसयं पिच्छज्झयाणं अट्ठसयं सउणिज्झयाणं अट्ठसतं सीहज्मयाणं असतं उसभझयाणं असतं .सेयाणं चउविसाणाणं णागवरकेतूणं एवामेव सपुवावरेणं विजयदारे य ग्रासीयं केउसहस्सं भवतित्ति मक्खायं 1 / विजये णं दारे णव भोमा पराणना, तेसि णं भोमाणं अंतो-बहुसंमरमणिजा भूमिभागा पराणत्ता जाव मणीणं फासो, तेसि णं भोमाणं उप्पिं उल्लोया पउमलया जाव सामलताभत्तिचित्ता जाव सव्वतवणिजमता. अच्छा जाव पडिरूवा, तेसि णं भोमाणं बहुमज्भदेसभाए जे से पंचमे भोम्मे तस्स णं भोमस्स बहुमज्झदेसभाए एत्थ णं एगे महं सीहासणे पराणत्ते, सीहास वराणतो. विजयदूसे जाव अंकुस जाव दामा चिट्ठति, तस्स णं सीहासणरस अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं विजयस्स देवस्स चउराहं
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy