SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 286 ] [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभागः कोटेजमाणाण वा विजमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा परिभाएजमाणाण वाभंडायो वा भंडं साहरिजमाणाणं अोराला मणुराणा घाणमणणिव्वुतिकरा सवतो समंता गंधा अभिणिस्सवंति, भवे एयाख्वे सिया ?, णो तिण? सम8, तेसि णं तणाणं मणीण य एत्तो उ इट्टतराए चेव जाव मणामतराए चेव गंधे पराणत्ते 8 / तेसि णं भंते ! तणाण य मणीण य केरिसए फासे पराणते ?, से जहाणामए आईणेति वा रूएति वा रेति वा णवणीतेति वा हंसगम्भतूलीति वा सिरीसकुसुमणिचतेति वा बालकुमुदपत्तरासीति वा, भवे एतारूवे सिया ?, गो तिण8 समढे, तेसि णं तणाण य मणीण य एत्तो इट्टतराए चेव जाव फासेणं पराणत्ते 1 / तेसिं णं भंते ! तणाणं पुवावर-दाहिणउत्तरागतेहिं वाएहि मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं खोभियाणं चालियाणं फंदियाणं घट्टियाणं उदीरियाणं केरिसए सद्दे पराणत्ते ?, से जहाणामएसिवियाए वा संदमाणीयाए (वा) रहबरस्स वा सछत्तस्स. सज्झयस्स सघंटयस्स सतोरणवरस्म सदिघोसस्स सखिखिणि-हेमजाल-परंतपरिखिस्सस्स हेमवयखेत-चित्तविचित्त तिणिसकणग-निज्जुत्तदारुयागस्स सुपिणिद्धारक(सुविसुद्धचक)मंडलधुरागस्स कालायस-सुक्य-णेमिजंतकम्मरस थाइराण-वरतुरगसुसंपउत्तस्स कुसल-रछेय-सारहिसुसंपरिगहितस्स . सरसतबत्तीस-तोरण-परिमंडितस्स सकंकड-वडिस. गस्स सचावसर-पहरणावरणहरियस्स जोहजुद्धस्स रायंगणंसि वा अंतेपुरंसि वा रम्मसि वा मणिकोट्टिमतलंसि अभिक्खणं 2 अभिघट्टिजमाणस्स वा णियट्टिजमाणस्स वा परूढवरतुरंगस्स चंडवेगाइट्ठस्स अोराला मणुराणा कराणमणणिव्वुतिकरा सव्वतो समंता सदा अभिणिस्सवंति, भबे एतारूवे सिया ?, णो तिण? समढे, से जहाणामए-वेयालियाए वीणाए उत्तरमंदामुच्छिताए अंके सुपइट्टियाए वंदण-सारकाणपडिपट्टियाए
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy