SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ 284 ] / श्रीमदागमसुधासिन्धुः / पञ्चमो विभागः वा गएति वा गयकलंभेति वा कराहसप्पेइ वा 'कराहकेसरेइ वा अागासथिग्गलेति वा कराहासोएति वा किराहकणवीरेइ वा कराहबंधुजीवएति वा, भवे एयारूवे सिया ?, गोयमा ! णो तिण? सम?, तेसि णं कराहाणं तणागणं मणीण य इत्तो इट्टयराए चेव कंततराए चेव पिययराए चेव मणुराणतराए चेव मणामतराए' चेव वराणेणं पराणत्ते 3 / तत्थ णं जे ते णीलगा तणा य मणी य तेसि णं इभेतारूवे वराणावासे पराणत्ते, से जहानामए-भिंगेइ वा भिंगपत्तेति वा चासेति वा चासपिच्छेति वा सुएति वा संयपिच्छेति वा णीलीति वा गीलीभेएति वा पीलीगुलियाति वा सामाएति का उच्चंतएति वावणराईइ वाहलहरवसणेइ वामोरम्गीवाति वा पारेवयगीवाति वा अयसिकुसुमेति वा वाणकुसुमेति वा अजणकेसिंगाकुसुमेति वा णीलुप्पलेति वा णीलासोपति वा णीलकणवीरेति वा णीलबंधुजीवएति वा, भवे एयारूवे सिता ?, णो इण? सम, तेसि णं णीलगाणं तणाणं मणीण य एत्तो इट्ठतराए चेव कंततराए चेव जाव वराणेणं पराणते 4 / तत्थ णं जे ते लोहितगा तणा य मणी य तेसि णं अयमेयारूवे वराणावासे पराणत्ते, से जहाणामए-ससकरुहिरेति वा उरभरुहिरेति वा णररुहिरेति वा वराहरुहि. रेति वा महिसरुहिरेति वा बालिंदगोवएति वा बालदिवागरेति वा संझन्भरागेति वा गुजद्धराएति वा जातिहिंगुलुएति वा सिलप्पवालेति वा पवालं. कुरेति वा लोहितक्खमणीति वा लक्खारसएति वा किमिरागेइ वा रत्तकंबलेइ वा चीणपिट्ठरासीइ वा जासुयण,कुसुमेड वा किंसुअकुसुमेइ वा पालियाइकुसुमेइ वा रत्तुप्पलेति वा रत्तासोगेति वा रत्तकणयारेति वा. रत्तबंधुजीवेइ वा, भवे एयारूवे सिया ?, नो तिण8 सम8, तेसिणं लोहियगाणं तणाण य मणीण य एत्तो इट्टतराए चेव जाव वगणेणं पराणत्ते 5 / तत्थ णं जे ते हालिदगा तणा य मणीय तेसि णं अयमेयाख्वे वराणावासे पराणत्ते, से जहा णामए-चंपए वा चंपगच्छल्लीइ वा चंपयभेएइ वा हालिदाति वा हालिद्दभेएति वा
SR No.004366
Book TitleAgam Sudha Sindhu Part 05
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1977
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari, agam_aupapatik, agam_rajprashniya, & agam_jivajivabhigam
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy